
भाषिक आधारेण राज्यानां पुनर्गठनानन्तरं १९६० तमे वर्षात् आरभ्य सीमाविवादः प्रचलति महाराष्ट्रं पूर्वं बम्बई राष्ट्रपतित्वस्य भागः आसीत् इति बेलागवी नगरस्य दावान् करोति यतः अत्र मराठीभाषिणां जनसंख्या महती अस्ति । महाराष्ट्रं ८० मराठीभाषिणां ग्रामाणां दावान् अपि करोति, ये सम्प्रति कर्नाटकस्य भागाः सन्ति ।
वर्षाणां यावत् कर्णाटक महाराष्ट्रयोः सीमाविवादः प्रचलति प्रकरणं सर्वोच्चन्यायालये अस्ति एतस्मिन्नन्तरे कर्णाटकस्य बेलागविनगरे कन्नडसङ्गठनस्य सदस्याः कोलाहलं कृतवन्तः । कन्नडसङ्गठनस्य सदस्याः विरोधे महाराष्ट्रसमर्थकछात्रान् प्रहारं कृत्वा कारस्य टायरं दग्धवन्तः पुलिसस्य हस्तक्षेपस्य अनन्तरं विषयः शान्तः अभवत् ।
कन्नडसङ्गठनस्य आरोपः अस्ति यत् अद्यैव प्रतिष्ठितमहाविद्यालयस्य वार्षिकसमारोहे यदा सः कर्णाटकध्वजं लहराति स्म तदा महाराष्ट्रसमर्थकाः छात्राः एकस्य छात्रस्य उपरि आक्रमणं कृतवन्तः सः आरोपयति यत् महाराष्ट्रसमायोजनसमितिः बेलागविनगरस्य वातावरणं दूषयति। अस्य घटनायाः एकः भिडियो अपि उपरि आगतवान् आसीत्, यस्मिन् केचन युवानः कर्णाटकस्य ध्वजं वहन्तं छात्रं ताडयन्तः दृश्यन्ते। परन्तु अद्यावधि अस्य युद्धस्य विषये पुलिसस्य वक्तव्यं न प्रकाशितम्।
महाराष्ट्रसर्वकारस्य मन्त्रिणः चन्द्रकान्तपाटिल्, शंभुराजदेसाई च ३ दिसेम्बर् दिनाङ्के बेलागवीनगरं गन्तुं शक्नुवन्ति। महाराष्ट्र एकीकरण समित्याः (एमईएस) (महाराष्ट्र समर्थक सङ्गठनस्य) पदाधिकारिणः मिलितुं सः अत्र आगच्छति इति ज्ञायते । तस्य भ्रमणकाले कोपि अप्रियः घटना न भवेत् इति अपि पदानि क्रियन्ते ।
अस्य विषये सूचनां दत्त्वा एडीजीपी (कानूनव्यवस्था) आलोककुमारः अवदत् यत् अस्माभिः कस्यापि अप्रियघटनायाः परिहाराय सज्जता कृता अस्ति। एतेन सह गतसप्ताहे घटितानि घटनानि पुनः न भवेयुः इति अपि प्रयत्नाः क्रियन्ते सीमाविवादसम्बद्धेषु उभयतः बसयानानां, वाहनानां च क्षतिः वा कृष्णीकरणं वा इत्यादीनां केषाञ्चन घटनानां अनन्तरं पुलिसस्य एतत् सोपानम् आगतं।
भाषायाः आधारेण राज्यानां पुनर्गठनानन्तरं १९६० तमे वर्षात् आरभ्य सीमाविवादः प्रचलति इति व्याख्यातव्यम् महाराष्ट्रः पूर्वं ‘बम्बई राष्ट्रपतित्वस्य’ भागः आसीत् इति बेलागवी नगरस्य दावान् करोति, यतः अत्र मराठी भाषिणां जनानां महती जनसंख्या अस्ति महाराष्ट्रं ८० मराठीभाषिणां ग्रामाणां दावान् अपि करोति, ये सम्प्रति कर्नाटकस्य भागाः सन्ति ।