
भारतात् बहिः निवसन्तः प्रवासिनः अस्मिन् वर्षे अभिलेखस्तरेन भारतं प्रति धनं प्रेषितवन्तः। एतेन एशियायाः तृतीया बृहत्तमा अर्थव्यवस्था नूतनं प्रवर्धनं प्राप्स्यति। प्रतिवेदनानुसारं भारतं विश्वस्य बृहत्तमः प्रेषणदेशः भवितुं प्रवृत्तः अस्ति । भारते प्रेषणस्य प्रेषणप्रवाहः अस्मिन् वर्षे १२% अधिकः अभवत् । बुधवासरे प्रकाशितस्य विश्वबैङ्कस्य प्रतिवेदनस्य अनुसारं अस्मिन् वर्षे भारते प्रेषणं प्रायः १०० अरब डॉलरं वर्धितम् अस्ति। अस्य कारणात् मेक्सिको, चीन, फिलिपिन्सदेशेषु आगच्छन्तं धनं तस्य तुलने भारतं दूरं अग्रे गतः
भारतस्य कुशलाः श्रमिकप्रवासिनः अमेरिका, ब्रिटेन, सिङ्गापुर इत्यादिषु समृद्धेषु देशेषु निवसन्ति समाचारानुसारम् अधुना अयं समूहः भारतं प्रति अधिकं धनं प्रेषयति विगतकेषु वर्षेषु भारतीयाः खाड़ीदेशेषु न्यूनवेतनयुक्तेभ्यः कार्येभ्यः दूरं गतवन्तः वेतनवृद्धिः, रोजगारः वर्धितः, रुप्यकाः दुर्बलाः च अभवन् एते कारणानि प्रेषणवृद्धेः कारणं जातम्
विश्वस्य बृहत्तमेभ्यः प्रवासीभ्यः आगच्छन् धनं भारतस्य कृते नगदस्य प्रमुखः स्रोतः अस्ति भारतस्य गतवर्षे विदेशीयमुद्रालेखात् प्रायः १०० अरब डॉलरस्य हानिः अभवत् भारतस्य कुल सकलराष्ट्रीयउत्पादस्य ३ प्रतिशतं प्रेषणं भवति । भारतस्य कृते वित्तघातस्य निवारणे अपि साहाय्यं करोति
विश्वबैङ्केन भारतीयरिजर्वबैङ्कस्य आँकडानां उद्धृत्य उक्तं यत् उच्चावस्थायाः देशेभ्यः भारतं प्रति नकदहस्तांतरणं २०२०-२१ तमे वर्षे ३६% यावत् अभवत् २०१६-२०१७ मध्ये २६% इत्यस्मात् बहु अधिकम् अस्ति । इदानीं सऊदी अरब, यूएई इत्यादिभ्यः पञ्चभ्यः खाड़ीदेशेभ्यः एतत् प्रेषणं ५४% तः २८% यावत् न्यूनीकृतम् अस्ति।