
पीएम मोदी रावणविषये काङ्ग्रेस अध्यक्षस्य मल्लिकार्जुनखर्गे महोदयस्य वक्तव्यस्य विषये विपक्षं लक्ष्यं कृतवान् । सः अवदत् ‘काङ्ग्रेसपक्षः रामसेतुम् अपि द्वेष्टि। काङ्ग्रेसपक्षे पीएम पदस्य अवनतिं कर्तुं कः अधिकतया दुरुपयोगं कर्तुं शक्नोति इति स्पर्धा प्रचलति । ते मां दुरुपयोगाय रावणं रामायणात् आनयन्ति स्म | रामभक्तं रावण इति कथयितुं दोषः।
गुजरातविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानं प्रचलति। इदानीं प्रधानमन्त्री नरेन्द्रमोदी राज्ये द्वितीयचरणस्य निर्वाचनसभां कुर्वन् अस्ति। गुजरातस्य कालोलनगरे जनसभां सम्बोधितवान्। अस्मिन् काले पीएम मोदी काङ्ग्रेस अध्यक्षस्य मल्लिकार्जुन खर्गे महोदयस्य रावण विषये वक्तव्यस्य प्रतिक्रियाम् अददात् । पीएम मोदी इत्यनेन काङ्ग्रेस अध्यक्षस्य मल्लिकार्जुन खर्गे महोदयस्य रावण विषये विपक्षस्य लक्ष्यं कृतम् अस्ति । सः अवदत् ‘काङ्ग्रेसपक्षः रामसेतुम् अपि द्वेष्टि। काङ्ग्रेस-पक्षे पीएम-पदस्य अवनतिं कर्तुं कः अधिकतया दुरुपयोगं कर्तुं शक्नोति इति स्पर्धा प्रचलति । ते मां दुरुपयोगाय रावणं रामायणात् आनयन्ति स्म | रामभक्तं रावण इति कथयितुं दोषः। सः अवदत् यत् जनाः यावत् अधिकं पङ्कं क्षिपन्ति तावत् अधिकं पद्मं प्रफुल्लितं भविष्यति।
पीएम मोदी उक्तवान् यत्, “कतिपयदिनानि पूर्वं काङ्ग्रेस नेता अवदत् यत् मोदी श्वः मृतः म्रियते इति, अन्यः अवदत् यत् मोदी हिटलरस्य मृत्युं म्रियते इति। केचन रावणः इति वदन्ति, केचन काकः इति वदन्ति। सः अवदत् ‘गुजरातेन मम कृते यत् शक्तिं दत्तवती तत् काङ्ग्रेस पक्षः दुःखितः अस्ति।’ एकः काङ्ग्रेस नेता अत्र आगत्य अवदत् यत् अस्मिन् निर्वाचने वयं मोदी महोदयाय तस्य योग्यतां दर्शयिष्यामः | काङ्ग्रेस पक्षे अधिकं वक्तव्यम् इति अनुभूतम् अतः ते खर्गे इत्यत्र अत्र प्रेषितवन्तः । अहं खर्गे इत्यस्य आदरं करोमि, परन्तु सः यत् याचितं तत् अवश्यमेव उक्तवान्। काङ्ग्रेसः न जानाति यत् गुजरातराज्यं रामभक्तानां राज्यम् अस्ति। अत्र सः अवदत् यत् मोदी शतशिरः रावणः अस्ति।
भवद्भ्यः वदामः यत् सोमवासरे गुजरातनगरे निर्वाचनसभां सम्बोधयन् मल्लिकार्जुनखर्गे इत्यनेन उक्तं यत् प्रधानमन्त्री सर्वेषु निर्वाचनेषु स्वमुखं दृष्ट्वा जनान् मतदानं कर्तुं वदति खर्गे पृष्टवान् आसीत् किंत्वं शतशिरः रावणः इव असि ? खर्गे इत्यस्य वचनं भाजपायाः कृते गुजरातस्य जनानां अपमानः इति उक्तम्।
खर्गे जनसभायां उक्तवान्, ‘किं मोदी आगत्य नगरपालिकायाः कार्यं कर्तुं गच्छति? विपत्तौ साहाय्यं कर्तुं गच्छन्ति। भवान् प्रधानमन्त्री अस्ति। यत्कार्यं भवद्भ्यः दत्तं तत् कुरु। नगरनिगमनिर्वाचनं, विधायकनिर्वाचनं च त्यक्त्वा… ते सर्वदा स्वस्य विषये एव वदन्ति। कञ्चित् न पश्यतु, मोदीं दृष्ट्वा मतदानं कुरुत।कतिवारं मुखं दृष्टवान्। निगमनिर्वाचने अपि भवतः मुखं दृष्ट्वा, विधायकनिर्वाचने अपि भवतः मुखं दृष्ट्वा। सांसदनिर्वाचने अपि भवतः मुखं दृष्ट्वा। सर्वत्र । कति भ्राता… रावण इव शतशिरः भवतः अस्ति वा। अवगन्तुं असमर्थः।
यत्र मल्लिकार्जुन खर्गे इत्यनेन पीएम मोदी इत्यस्य कृते १०० मुखस्य रावणस्य वक्तव्यं दत्तम्। तस्मिन् एव काले कतिपयदिनानि पूर्वं काङ्ग्रेसनेता मधुसूदनमिस्त्री नरेन्द्रमोदीनाम्ना एकस्य क्रीडाङ्गणस्य नामकरणस्य विषये कथयन् अवदत् यत्, “वयं मोदीजीं तस्य स्थितिं दर्शयितुम् इच्छामः इति अद्यतनसभायां पीएम मोदी उभौ नेतारं प्रति उत्तरं दत्तवान्
पीएम मोदी उक्तवान् यत् २०१४ तः पूर्वं कोऽपि न चिन्तितवान् यत् भारतं मोबाईलफोनेषु एतादृशी क्रान्तिं आनयिष्यति इति। यदा भवान् २०१४ तमे वर्षे मां देेेेहली प्रेषितवान् तदा मोबाईल फोन निर्माणस्य द्वौ कारखानौ आस्ताम्, अद्यत्वे २०० तः अधिकाः सन्ति ।
पीएम मोदी जनसामान्यं प्रति पूर्ववर्तीनां सर्वेषां अभिलेखानां भङ्गस्य आह्वानं कृतवान् आह पुनः पद्मपुष्पं राज्ये प्रफुल्लितव्यम् इति अहं गुजरातस्य पुत्रः अस्मि एतेन राज्येन ये गुणाः दत्ताः, गुजरातेन यत् बलं दत्तं, गुजरातेन ये गुणाः दत्ताः, ते एतान् काङ्ग्रेस सदस्यान् इदानीं कष्टं करोमि।
पीएम नरेन्द्र मोदी गुजरातनगरे अद्यावधि देशस्य दीर्घतमं रोडशों कर्तुं गच्छति भाजपा अभियानस्य अन्तिमपदस्य भागरूपेण अद्य सायंकाले अहमदाबादनगरे ५० किलोमीटर्पर्यन्तं रोडशो प्रदर्शनस्य नेतृत्वं करिष्यति पीएम नरेन्द्रमोदी। पीएम मोदी इत्यस्य रोडशो अपराह्णे ३:३० वादने आरभ्यते यः चन्दखेडायां सायं ९.४५ वादनस्य समीपे समाप्तः भविष्यति। अयं रोड शो नगरपालिका सीमाभिः सह सम्बद्धेषु सर्वेषु विधानसभाक्षेत्रेषु गमिष्यति।
मोदी इत्यस्य व्यस्तकार्यक्रमे शनिवासरे अभियानस्य समाप्तेः पूर्वं द्वयोः दिवसयोः सप्तसभाः सन्ति। अहमदाबादस्य रानीपक्षेत्रे मतदानार्थं पीएम मोदी ५ दिसम्बर् दिनाङ्के गुजरातनगरे प्रत्यागमिष्यति।