
अधिसूचनायां उक्तं यत्, “शुष्कदिवसः” २०२२ तमस्य वर्षस्य दिसेम्बर् मासस्य २ दिनाङ्के (शुक्रवासरे) सायं ५.३० वादनतः २०२२ तमस्य वर्षस्य दिसेम्बर् मासस्य ४ दिनाङ्के (रविवासर) सायं ५.३० वादनपर्यन्तं पालनं भविष्यति।
देेेेहलीनगरे नगरनिर्वाचनस्य कारणात् शुक्रवासरात् रविवासरपर्यन्तं मद्यविक्रये प्रतिबन्धः भविष्यति। नगरस्य आबकारीविभागेन एषा घोषणा कृता । दिल्लीनगरपालिकायाः २५० वार्डानां निर्वाचनार्थं रविवासरे मतदानं भविष्यति। मतगणना ७ दिसम्बर् दिनाङ्के भविष्यति। आबकारीविभागेन घोषितं यत् ७ दिसेम्बर् दिनाङ्के अपि शुष्कदिवसः इति आचर्यते।
शुष्कदिनानि ते दिवसाः सन्ति यदा सर्वकारः दुकानेषु, क्लबेषु, बार स्थानेषु इत्यादिषु मद्यविक्रये प्रतिबन्धं करोति । देेेेहलीआयुक्तः (आबकारी) कृष्णमोहन उप्पुः बुधवासरे अधिसूचनाद्वारा उक्तवान् यत् देेेेहली आबकारी नियमस्य ५२ नियमानुसारं २ दिसम्बर् तः ४ दिसेम्बर् पर्यन्तं ७ दिसेम्बर् यावत् च “शुष्कदिनानि” इति पालनम् इति आदेशः अस्ति ” औपचारिकरूपेण उत्सवः भविष्यति।
अधिसूचनायां उक्तं यत्, “‘शुष्कदिवसः’ २०२२ तमस्य वर्षस्य दिसेम्बर् मासस्य २ दिनाङ्के (शुक्रवासरे) सायं ५.३० वादनतः २०२२ तमस्य वर्षस्य दिसेम्बर् मासस्य ४ दिनाङ्के (रविवासरे) सायं ५.३० वादनपर्यन्तं आचर्यते।”
२०२२ तमस्य वर्षस्य दिसेम्बर् मासस्य ७ दिनाङ्के (बुधवासरे) २४ घण्टापर्यन्तं शुष्कदिवसस्य अपि पालनं भविष्यति इति उक्तम् अस्ति । मतगणना ७ दिसेम्बर् दिनाङ्के भविष्यति।