
प्रकाशयति
एलएसी समीपे अमेरिका देशेन सह सैन्य अभ्यासस्य चीन देशस्य आक्षेपं भारतं अङ्गीकुर्वति
विदेशमन्त्रालयेन स्पष्टतया उक्तं यत् भारतं यस्य कस्यचित् सह व्यायामं करोति तस्य तृतीयपुरुषस्य किं अर्थः?
भारतेन उक्तं यत् चीनेन पूर्वलद्दाखदेशे स्वस्य अतिक्रमणस्य विषये आत्मनिरीक्षणं कर्तव्यम्
उत्तराखण्डे अमेरिकादेशेन सह प्रचलति संयुक्तसैन्ययुद्धाभ्यासस्य विषये चीनस्य आक्षेपं भारतेन साक्षात् अङ्गीकृतम्। अस्माकं सैन्यव्यायामेषु कस्यापि तृतीयपक्षस्य किमपि वचनं न भवेत् इति सः स्पष्टतया उक्तवान् भारतेन प्रतिवचनं दत्तं यत् चीनदेशः प्रथमं दर्पणे एव पश्यतु यत् पूर्वलद्दाखदेशे अतिक्रमणं कृत्वा सम्झौतानां उल्लङ्घनं कथं कृतवान् इति ‘दालभाट् इत्यत्र मुसलचन्द्’ इति भवितुं प्रयतमानो चीनदेशः भारत अमेरिका सैन्य अभ्यासस्य आक्षेपं कृतवान् यत् एतत् सीमायां शान्ति कृते द्विपक्षीय सम्झौतानां उल्लङ्घनम् अस्ति इति भारत चीन प्रकरणेषु अमेरिकी-हस्तक्षेपः इति कारणेन वास्तविकनियन्त्रणरेखायाः(एलएसी) समीपे भवन्तः युक्तयः बीजिंग नगरं पश्यन्ति
चीनस्य आक्षेपेण सम्बद्धस्य प्रश्नस्य उत्तरे विदेशमन्त्रालयस्य प्रवक्ता अरिन्दम बाग्ची इत्यनेन उक्तं यत् भारतेन कस्यचित् तृतीयदेशस्य कृते ‘वीटो’ न दत्तं यस्य सह सैन्य अभ्यासः कर्तव्यः, केन सह न सः अवदत् यत् अस्य अभ्यासस्य द्विपक्षीयसम्बन्धेन सह किमपि सम्बन्धः नास्ति बग्ची इत्यनेन अपि उक्तं यत्, ‘किन्तु चीनपक्षेण एतत् उत्थापितं इति कारणतः अहं आग्रहं करोमि यत् चीनपक्षस्य आत्मनिरीक्षणस्य आवश्यकता वर्तते, तेषां स्वयमेव १९९३ तमे वर्षे १९९६ तमे वर्षे च सम्झौतानां उल्लङ्घनं कृतम् इति चिन्तनीयम्। बागची इत्यनेन उक्तं यत् भारतेन एतादृशेषु विषयेषु कश्चन अपि ‘वीटो’ न दत्तः यस्य सह सः सैन्य अभ्यासं कर्तुम् इच्छति ।
पूर्वं चीनदेशेन भारतेन सह एषः विषयः उत्थापितः आसीत् यत् एलएसी सङ्गमे अमेरिका-देशेन सह तस्य सैन्य अभ्यासः १९९३ तमे वर्षे १९९६ तमे वर्षे च दिल्ली बीजिंग योः मध्ये सम्झौतेः भावनायाः विरुद्धः अस्ति एतेन द्विपक्षीयविश्वासस्य निर्माणे सहायता न भविष्यति। वस्तुतः १९९३ तमे वर्षे सम्झौता एलएसी विषये शान्तिं स्थापयितुं भवति तस्मिन् एव काले १९९६ तमे वर्षे कृतः सम्झौता ‘भारत चीन सीमाक्षेत्रे’ उभयतः विश्वास निर्माण उपायैः सह सम्बद्धः अस्ति
चीनदेशे कठोर कोरोना लॉकडाउन विरुद्धविरोधानाम् विषये पृष्टे विदेशमन्त्रालयस्य प्रवक्ता बाग्ची किमपि वक्तुं न अस्वीकृतवान्। सः अवदत् यत् कोरोना रोगेण सह निवारणार्थं कस्यापि देशस्य रणनीत्याः विषये टिप्पणीं न करिष्यामि इति। एतेन सह सः आशां कृतवान् यत् शीघ्रमेव कोरोना रोगस्य विनाशात् जगत् बहिः आगमिष्यति इति ।