
विगतनिर्वाचनानां आँकडानि दर्शयन्ति यत् अधिकं मतदानस्य अर्थः शासनपरिवर्तनस्य अर्थः, न्यूनमतदानस्य अर्थः सर्वकारस्य पुनरावृत्तिः इति केवलं मिथ्या एव। बहुवारं न्यूनमतदानेन अपि सर्वकारेषु परिवर्तनं जातम् अस्ति तथा च बहुवारं मतदातानां मतदानस्य अधिकतायाः कारणात् सर्वकाराणां पुनः पुनः परिवर्तनं जातम्।
गुजरातनगरे मतदातानां उत्साहः शीतलः, प्रथमचरणस्य गतवारं मतदानस्य अपेक्षया ४% न्यूनः
अधिकं मतदानं भवति चेत् सर्वकारः परिवर्तते, न्यूनमतदानं भवति चेत् सर्वकारः पुनः पुनः करोति इति विश्वासः अस्ति।
यदि भवन्तः आँकडानि पश्यन्ति तर्हि केवलं मिथ्या एव, न्यूनमतदानेषु अपि सर्वकाराः परिवर्तिताः, उच्चमतदानेषु पुनरावृत्तिः।
गुजरातविधानसभामतदानस्य प्रथमचरणं गतवारं अपेक्षया ४ प्रतिशतं न्यूनं मतदानं जातम् प्रथमचरणस्य ८९ आसनेषु मतदानं कृतम्, औसतमतदानं च ६३ प्रतिशतं कृतम् । २०१७ तमे वर्षे मतदातानां मतदानं ६७ प्रतिशतं आसीत् । न्यूनमतदानस्य परिणामेषु किं प्रभावः भवितुम् अर्हति ? एतस्य किम् अर्थः ? एतेन पक्षेभ्यः कियत् लाभहानिः भविष्यति ? किम् एतत् सत्ताधारीपक्षस्य कृते शुभलक्षणम् अथवा चिन्ताजनकम् ? राजनैतिकदलानि अपि च राजनैतिकविश्लेषकाः एतेषां प्रश्नैः सह ग्रस्ताः भवेयुः। मतदातानां मतदानस्य उच्चः न्यूनः वा वास्तवमेव निर्वाचनपरिणामेन सह प्रत्यक्षः सम्बन्धः अस्ति वा, गतकेषु निर्वाचनानां आलोके अवगन्तुं प्रयतेम।
निर्वाचनपरिणामेषु मतदानप्रतिशतम् अधिकस्य न्यूनस्य वा प्रभावस्य विषये द्वौ लोकप्रियौ विश्वासौ स्तः । अधिकं मतदानस्य अर्थः अधिपत्यविरोधी अर्थात् कार्यभारविरोधी प्रवृत्तिः, न्यूनमतदानस्य अर्थः मतदातानां उदासीनता अर्थात् ‘अस्माकं कृते कः नष्टः, का हानिः’ इति भावः। यदि गतवारं अपेक्षया अधिकं मतं भवति तर्हि सामान्यतया तत् सत्ताविरोधित्वस्य लक्षणं मन्यते । अस्य पृष्ठतः तर्कः अस्ति यत् यदि जनाः वर्तमानसर्वकारेण अप्रसन्नाः भवन्ति तर्हि ते बहुसंख्येन स्वगृहं त्यक्त्वा निर्वाचने बूथं प्राप्नुवन्ति। एतत् एव न, ते वर्तमानसर्वकारात् मुक्तिं प्राप्तुम् इच्छन्ति इति कारणेन अधिकान् जनान् मतदानं कर्तुं अपि प्रोत्साहयन्ति। तथैव यदि मतदानं न्यूनं भवति तर्हि सामान्यतया मन्यते यत् जनाः वर्तमानसर्वकारेण सन्तुष्टाः सन्ति अथवा उदासीनाः सन्ति। अस्य कारणात् बहवः जनाः मतदानकक्षं गन्तुं अपि कष्टं न कुर्वन्ति । मतदातानां मतदानस्य स्थगिततायाः अपि व्याख्या तथैव भवति ।
परन्तु उच्च निम्न मतदानस्य गणितं तावत् सरलं वा ? किं तेषां परिणामैः सह प्रत्यक्षः सम्बन्धः अस्ति वा न वा ? न तावत् सरलम् अपि । उच्चतरमतदानमपि कदाचित् अधिपत्यसमर्थककारणात् भवति यदा जनाः सर्वकारस्य कार्यानुष्ठानेन अतीव सन्तुष्टाः भवन्ति, तथैव पुनः पुनः भवितुं इच्छन्ति च तदा ते बहुसंख्येन मतदानं कुर्वन्ति एवं प्रकारेण ते सर्वकारं प्रति स्वसमर्थनं प्रकटयन्ति। स्पष्टतया, उच्चमतदातानां मतदानस्य एव द्वौ परस्परविरोधौ अर्थौ स्तः कार्यभारविरोधी, कार्यभारसमर्थकः च। तथैव सर्वेषां निर्वाचनानां परिणामाः दर्शयन्ति यत् न्यूनमतदानेपि सर्वकाराः परिवर्तन्ते । अर्थात् मतदानप्रतिशतस्य परिणामस्य च किमपि प्रकारस्य सम्बन्धः अस्ति चेदपि सः अतीव जटिलः भवति ।
अधुना केषाञ्चन हाले कृतानां निर्वाचनानां परिणामानां आधारेण मतदातानां मतदानं तस्य प्रभावं च अवगन्तुं प्रयतेम। एतदर्थं वयं विगतानां लोकसभानिर्वाचनानां, अस्मिन् वर्षे यूपी, पञ्जाब, उत्तराखण्ड इत्यादिषु महत्त्वपूर्णेषु राज्येषु आयोजितानि विधानसभानिर्वाचनानि च पश्यामः। सर्वप्रथमं सद्यः लोकसभानिर्वाचनद्वारा अवगन्तुं प्रयतेम।
२०१४ तमस्य वर्षस्य लोकसभानिर्वाचनं भवान् बहुधा भारतीयराजनीतेः मोक्षबिन्दुः इति मन्यते । ३० वर्षाणाम् अनन्तरं एकस्य दलस्य स्पष्टं बहुमतं प्राप्तम् अस्य निर्वाचनस्य अनन्तरं राजनैतिकक्षेत्रे नूतना भाजपायाः उद्भवः अभवत् तदनन्तरं राज्यनिर्वाचनेषु क्रमेण भाजपायाः शक्तिः दृष्टा । तस्य निर्वाचनस्य अनन्तरं स्वातन्त्र्यानन्तरं प्रारम्भिकदशकेषु भाजपायाः स्थितिः काङ्ग्रेसस्य इव अभवत् । खैर विषये आगच्छति। २०१४ तमे वर्षे सामान्यनिर्वाचने जनाः बहुसंख्येन मतदानं कृतवन्तः । ६६.४४ प्रतिशतं मतदातानां मतदानेन पूर्वं मतदानस्य सर्वे अभिलेखाः भग्नाः अभवन् राष्ट्रियनिर्वाचने मतदातानां मतदानं अद्यपर्यन्तं सर्वाधिकं भवति स्म परिणामस्य विषये वदन् भाजपा प्रथमवारं २८२ आसनैः सह स्पष्टबहुमतं प्राप्तवती। काङ्ग्रेसपक्षः ४४ आसनानि यावत् न्यूनीकृतः २०१४ तमस्य वर्षस्य परिणामान् भवान् अधिपत्यविरोधिप्रभावं वक्तुं शक्नोति यत् जनाः यूपीए-सर्वकारेण क्रुद्धाः भूत्वा परिवर्तनार्थं बृहत्रूपेण मतदानं कृतवन्तः। परन्तु यदि वयं शेषनिर्वाचनं पश्यामः तर्हि एषा कल्पना नष्टा इव दृश्यते।
२००९ तमे वर्षे लोकसभानिर्वाचनं पश्यामः। मतदातानां मतदानं ५८.२१ प्रतिशतं आसीत्, यत् २००४ तमे वर्षस्य अपेक्षया २.१४ प्रतिशतं अधिकम् आसीत् । काङ्ग्रेसनेतृत्वेन यूपीएसर्वकारः पुनः सत्तां प्राप्तवान् २००४ तमे वर्षे काङ्ग्रेसस्य आसनानि १४५ तः २०६ यावत् वर्धितानि । स्पष्टतया मतदानप्रतिशतवृद्धेः पृष्ठे कोऽपि कार्यभारविरोधी कारकः नासीत् । २०१९ तमस्य वर्षस्य हाले लोकसभानिर्वाचनं पश्यामः ततः २०१४ तमस्य वर्षस्य अभिलेखः अपि ६७.४० प्रतिशतं मतदानेन भग्नः अभवत् । मतदानस्य प्रतिशतं प्रायः एकप्रतिशतं वर्धितम्, सत्ताधारी भाजपायाः आसनानि अपि २८२ तः ३०३ यावत् वर्धितानि अत्र अपि स्पष्टं भवति यत् मतदानप्रतिशतवृद्ध्या सत्ताधारी दलस्य दुःखं न अभवत् ।
अधुना अद्यतनकाले केचन विधानसभानिर्वाचनानि पश्यामः। प्रथमं राजनैतिकदृष्ट्या देशस्य बृहत्तमस्य राज्यस्य यूपी इत्यस्य विषये वदामः यत्र अस्मिन् वर्षे पूर्वं विधानसभानिर्वाचनं जातम् आसीत्। मतदानस्य प्रतिशतं ६१.०३ प्रतिशतं आसीत्, यत् २०१७ तः ०.२१ प्रतिशतं सीमान्तं न्यूनतां दर्शितवान् । मतदातानां मतदानं समानं भवति चेदपि परिणामेषु विस्तृतः अन्तरः आसीत् । भाजपा द्वितीयवारं सत्तां प्राप्तुं समर्था अभवत्, परन्तु तस्याः आसनानां महती न्यूनता अभवत् । २०१७ तमे वर्षे ३१२ आसनानि प्राप्तानि ये २५५ आसनानि अभवन् । तथैव समाजवादीपक्षस्य आसनानि ४७ तः १११ यावत् वर्धितानि । अर्थात् मतदानस्य प्रतिशतं स्थिरं भवति चेदपि सत्ताधारी दलेन मतहानिः सहनीया आसीत् ।
अस्मिन् वर्षे यूपी सङ्गठनेन सह पञ्जाब उत्तराखण्डे च विधानसभानिर्वाचनं जातम् । ११७ विधानसभासीनानि सन्ति इति पञ्जाब ७२.१५ प्रतिशतं मतदानं जातम्, यत् २०१७ तमस्य वर्षस्य अपेक्षया ५ प्रतिशतं न्यूनम् आसीत् । यदि न्यूनमतदानस्य अर्थः सत्ताधारीदलस्य प्रति अप्रसन्नता न भवति तर्हि पञ्जाबे एषा धारणा तस्य मुखस्य उपरि पतति। ५ प्रतिशतं न्यूनं मतदानं कृत्वा अपि सर्वकारः परिवर्तितः । सर्वथा परिवर्तनं न जातम्, परिणामाः एकपक्षीयरूपेण आगच्छेयुः। २०१७ तमे वर्षे २० आसनानि प्राप्तवान् आम आदमीदलः ९२ आसनानि भूत्वा भूमिस्खलनविजयेन प्राप्तवान् । अपरपक्षे गतनिर्वाचने ७७ आसनानि प्राप्तवती काङ्ग्रेसपक्षः १८ आसनानि यावत् न्यूनीकृतः । न्यूनमतदानस्य अर्थः न भवति यत् सत्तापरिवर्तनं न भविष्यति इति।
अधुना उत्तराखण्डं पश्यामः २०२२ तमे वर्षे निर्वाचने ६५.४१ प्रतिशतं मतदानं जातम्, यत् २०१७ तमस्य वर्षस्य निर्वाचनात् केवलं ०.१५ प्रतिशतं न्यूनम् आसीत् मतदातानां मतदानं प्रायः तथैव आसीत् ७० विधानसभासीनाभिः सह राज्ये भाजपासर्वकारः पुनः पुनः अकरोत्, परन्तु तस्य आसनानि न्यूनीकृतानि । २०१७ तमे वर्षे ५७ आसनानि प्राप्तानि आसन् किन्तु अस्मिन् वर्षे आयोजिते निर्वाचने ४७ आसनानि प्राप्तानि । अपरपक्षे काङ्ग्रेसस्य आसनानि ११ तः १९ यावत् वर्धितानि ।
गतनिर्वाचनस्य आँकडाभ्यः स्पष्टं भवति यत् मतदातानां मतदानस्य परिणामैः सह प्रत्यक्षः सम्बन्धः नास्ति। उच्चमतदानं कार्यभारविरोधी भवेत् इति आवश्यकं नास्ति तथा च न्यूनमतदानस्य परिवर्तनं न कर्तव्यमिति अपि नावश्यकता वर्तते। अधिकं मतदानस्य अर्थः शासनपरिवर्तनस्य अर्थः न्यूनमतदानस्य अर्थः सर्वकारस्य पुनरावृत्तिः केवलं मिथ्या एव।