
पंजाबीगायकस्य सिद्धुमुसेवाला इत्यस्य हत्यायाः मुख्याभियुक्तः गोल्डी ब्रारः गृहीतः अस्ति गुप्तचरसंस्थानां मते सः कैलिफोर्नियातः गृहीतः सूत्रानुसारं गुण्डा गोल्डी ब्रार् २० नवेम्बर् दिनाङ्के वा ततः पूर्वं वा निग्रहे गृहीतः परन्तु गोल्डस्य गृहीतस्य विषये अद्यापि कोपि आधिकारिकसूचना न प्रकाशिता।
पूर्वं मुसेवालायाः पिता बालकौरसिंहः गोल्डी ब्रारस्य अनिग्रहे नाराजगीं प्रकटितवान् आसीत् । सः उक्तवान् आसीत् यत् यः कोपि गोल्डी इत्यस्य पतां वक्ष्यति सः स्वभूमिं विक्रीय कोटिद्वयं तस्मै दास्यति इति। एतस्य एकदिनानन्तरं गोल्डी इत्यस्य गृहीतस्य वार्ता अग्रे आगता। परन्तु सुरक्षासंस्थाः अस्य पुष्ट्यर्थं अमेरिकी अधिकारिभिः सह सम्पर्कं कुर्वन्ति
गोल्डी ब्रारः मूसवाला हत्याप्रकरणस्य मास्टरमाइण्ड् इति मन्यते पुलिसस्य मते कनाडादेशे उपविष्टः गोल्डी मुसेवाला प्रकरणे सर्वाणि निर्देशानि ददाति स्म हत्यायाः अनन्तरं शीघ्रमेव गुण्डा गोल्डी ब्रर् इत्यनेन आक्रमणस्य उत्तरदायित्वं स्वीकृतम् इति कथ्यते । इण्टरपोल् इत्यनेन ब्रैर् इत्यस्य विरुद्धं रक्तकोणसूचना अपि जारीकृता आसीत् कथ्यते यत् पञ्जाबे स्वस्य चोरी रैकेटं चालयित्वा सः कनाडातः एव राज्ये स्वस्य हिट् दलं, व्यापारं च चालयति तस्य भारते हत्या, आपराधिक षड्यंत्रम्, अवैध शस्त्र आपूर्तिः इत्यादयः बहवः प्रकरणाः पञ्जीकृताः सन्ति
अहं वदामि, अस्मिन् वर्षे मे मासस्य २९ दिनाङ्के मानसा नगरस्य जवाहरके ग्रामे सिद्धुमुसेवाला इत्यस्य हत्या अभवत् । यदा नरसंहारः अभवत् तदा मुसेवाला स्वस्य थार जीपयानेन कुत्रचित् गच्छति स्म एतस्मिन् समये षट् आक्रमणकारिणः तस्य वाहनं परितः कृत्वा गोलीकाण्डं कर्तुं आरब्धवन्तः अस्मिन् प्रकरणे चत्वारः शूटरः गृहीताः, द्वौ तु सङ्घर्षे मृतौ ।