
भारतस्य संयुक्तराष्ट्रसङ्घस्य स्थायीप्रतिनिधिः रुचिरा कम्बोजः यदा भारते लोकतन्त्रस्य, पत्रिकास्वतन्त्रतायाः च विषये प्रश्नाः उत्थापिताः तदा दृढतया प्रतिकारं कृतवती कम्बोजः अवदत् यत् भारते लोकतन्त्रस्य मूलं २५०० वर्षपुराणम् अस्ति न केवलम् एतत्, प्रत्येकः व्यक्तिः स्वतन्त्रः अस्ति यत् सः यत् इच्छति तत् वक्तुं शक्नोति।
प्रकाशयति
रुचिरा कम्बोजः अवदत् यत् विश्वस्य बृहत्तमः लोकतन्त्रः भारतस्य प्रचारस्य आवश्यकता नास्ति
कम्बोजः तदा एवम् अवदत् यदा इटालियन पत्रकारः पत्रिकायाः स्वतन्त्रतायाः क्षयः भवति इति आलोचनां कृतवान् ।
भारतीय प्रतिनिधिं स्पष्टतया अवदत् यत् लोकतन्त्रे किं कर्तव्यमिति अस्मान् कथयितुं आवश्यकता नास्ति
संयुक्तराष्ट्रसङ्घस्य भारतस्य स्थायीप्रतिनिधिः रुचिरा कम्बोजः अवदत् यत् शताब्दपुराणविरासतां विद्यमानः विश्वस्य बृहत्तमः लोकतन्त्रः इति भारतस्य प्रचारस्य आवश्यकता कस्यचित् नास्ति कम्बोज् इत्यनेन यदा इटलीदेशस्य एकेन पत्रकारेन पत्रिकायाः स्वतन्त्रता क्षीणा भवति इति आलोचना कृता यत् ‘लोकतन्त्रे किं कर्तव्यमिति अस्मान् वक्तुं आवश्यकता नास्ति। भारतीयप्रतिनिधिना स्पष्टं कृतं यत् सर्वे भवन्तः यत्किमपि वक्तुं स्वतन्त्राः सन्ति त्वं इच्छसि।
रुचिरा कम्बोजः अवदत् भारतदेशः सम्भवतः विश्वस्य प्राचीनतमः सभ्यता अस्ति यथा भवान् सर्वे जानन्ति भारते लोकतन्त्रस्य मूलं २५०० वर्षपूर्वात् एव अस्ति, वयं सर्वदा लोकतन्त्रः आस्मः अस्माकं लोकतन्त्रस्य सर्वे स्तम्भाः अक्षुण्णाः सन्ति, विधायिका, कार्यपालिका, न्यायपालिका च चतुर्थस्तम्भः च एकः प्रेसः अतीव जीवन्तं च सामाजिकमाध्यमम् अस्ति। कम्बोजः भारते विभिन्नदलानां मध्ये सत्तापरिवर्तनं दृष्टवन्तः सामान्यनिर्वाचनानां विषये अपि उल्लेखं कृतवान्
कम्बोजः अवदत्, सर्वः स्वतन्त्रः यत् इच्छति तत् वक्तुं अस्माकं देशः एवम् एव कार्यं करोति प्रत्येकं पञ्चवर्षेषु वयं विश्वस्य बृहत्तमं लोकतान्त्रिकं अभ्यासं कुर्मः भारतीयप्रतिनिधिः अवदत् यत्, अत्र द्रुतगतिना सुधारः परिवर्तनं च भवति अतः मया एतत् वक्तुं आवश्यकता नास्ति कम्बोजः उक्तवान् यत् भारतस्य जी २० सङ्घस्य अध्यक्षता तस्य इतिहासे ‘महत्त्वपूर्णा घटना’ भविष्यति सः अवदत् यत् भारतं सर्वेषां हिताय व्यावहारिकवैश्विकसमाधानं अन्वेष्टुं महत्त्वपूर्णां भूमिकां कर्तुम् इच्छति।
भारतेन गुरुवासरे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अध्यक्षपदस्य दायित्वं प्रत्येकं एकमासपर्यन्तं स्वीकृतम्। एतत् एव न, भारतेन जी २० सङ्घस्य अध्यक्षपदमपि एकवर्षं यावत् स्वीकृतम् अस्ति कम्बोजः गुरुवासरे अवदत् यत् भारतं राष्ट्रपतिपदं अस्य मासस्य सुरक्षापरिषदः, आगामिवर्षस्य जी २० सङ्घस्य च द्वयोः अपि “नवीनदायित्वम्” इति पश्यति।