
अमेरिकायाः स्वरः, आरएफई इत्येतयोः वित्तपोषणं अमेरिकीसर्वकारेण भवति तथापि सम्पादकीयस्वतन्त्रतायाः दावान् कुर्वन्ति । परन्तु अधुना तालिबान् दलेन पत्रकारितायाः सिद्धान्तानां उल्लङ्घनस्य कारणेन तस्य प्रतिबन्धः कृतः
तालिबान् सङ्घः अमेरिकीसरकारस्य आधिकारिकप्रसारणसेवायाः अमेरिकायाः स्वरः इत्यस्य प्रसारणं, रेडियो फ्री यूरोप/रेडियो लिबर्टी इत्यस्य एफएम रेडियोप्रसारणं च अवरुद्धवान् अस्ति । तालिबान् दलेन पत्रकारितायाः सिद्धान्तानां अनुपालनस्य कारणं प्रसारणं स्थगयितुं उक्तम् । वॉयस् आफ् अमेरिका, आरएफई च अमेरिकीसर्वकारेण वित्तपोषितौ इति व्याख्यातव्यम्। परन्तु ते सम्पादकीयस्वतन्त्रतायाः दावान् कुर्वन्ति।अफगानिस्तानदेशे सूचनासंस्कृतिमन्त्रालयस्य प्रसारणस्य निरीक्षणं कुर्वन् अब्दुलहकहम्मदः ट्विट्टरे लिखितवान् यत् अमेरिकीकब्जायाः अनन्तरं प्रसारणं आरब्धस्य रेडियोलिबर्टी इत्यस्य पत्रकारितायां प्रतिबन्धः कृतः अस्ति।कारणात् नियमानाम् अनुपालनं न कृत्वा १३ प्रान्तेषु बन्दं कृतम् अस्ति ।
इदानीं वीओए अधिकारिणः अपि पुष्टिं कृतवन्तः यत् अफगानिस्तानस्य सूचनासंस्कृतिमन्त्रालयस्य नूतननिर्देशेन वीओए-प्रसारणस्य प्रतिबन्धः कृतः, यत् १ दिसेम्बर् मासात् प्रभावी भवति। अश्ना टीवी इति नाम्ना प्रसिद्धः वॉयस् आफ् अमेरिका दूरदर्शनकार्यक्रमः पूर्वं टोलो टीवी, टोलोन्यूज, लामार् टीवी चैनलेषु प्रसारितः आसीत्, सः अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्के अफगानिस्तानदेशे अधिकारिभिः निलम्बितः।