
नेपाले सत्ताधारी नेपालीकाङ्ग्रेसपक्षे प्रधानमन्त्रित्वस्य अनेके दावेदाराः उद्भूताः इति कारणेन नेकपा माओवादीनेता पुष्पकमलदहालप्रचण्डः प्रधानमन्त्रित्वस्य अवसरं पश्यति। प्रचण्डः निर्वाचने राजानिर्मातारूपेण उद्भूतः अस्ति, पीएम शेरबहादुरदेउबा, केपी ओली च तं स्वैः सह आनेतुं इच्छन्ति।
प्रकाशयति
नेपाले नवम्बर् २० दिनाङ्कात् परं मतगणना प्रायः समाप्तम् अस्ति
अधुना पर्दापृष्ठे वास्तविकं युद्धं नूतनसर्वकारस्य निर्माणार्थं आरब्धम् अस्ति।
नेपालस्य अग्रिमः प्रधानमन्त्री कः भविष्यति इति विषये राजनैतिकक्रीडा तीव्रताम् वाप्नोति
नेपाले २० नवम्बरमासस्य अनन्तरं मतगणना प्रायः समाप्तम् अस्ति अधुना पर्दापृष्ठे वास्तविकं युद्धं नूतनसर्वकारस्य निर्माणार्थं आरब्धम् अस्ति। तस्मिन् एव काले नेपालस्य अग्रिमः प्रधानमन्त्री कः भविष्यति इति विषये राजनैतिकक्रीडा आरब्धा अस्ति। सत्ताधारी नेपालीकाङ्ग्रेसः एकः बृहत्तमः दलः इति रूपेण उद्भूतः अस्ति नेपालस्य निवर्तमानः पीएम शेरबहादुर देउबा, तस्य गठबन्धनसहभागी नेकपा माओवादी केन्द्रस्य नेता पुष्पकमलदहालप्रचण्डः, नेपाली काङ्ग्रेसस्य महासचिवौ गगन थापा, रामचन्द्रपौड्यालः च प्रधानमन्त्रिपदस्य दौडं कुर्वन्ति। नेपालीकाङ्ग्रेस पक्षे प्रधानमन्त्रीत्वस्य विषये शिरसा शिरः युद्धस्य मध्ये प्रचण्डः अधुना पीएम भवनस्य अवसरं पश्यति ।
नेपालनिर्वाचने कस्यापि दलस्य बहुमतं न प्राप्तम्। एतत् विहाय नूतनसर्वकारस्य स्वरूपं किं भविष्यति, तस्य नेता कः भविष्यति इति विषये स्पष्टता नास्ति नेपालीकाङ्ग्रेसस्य एकः खण्डः पूर्वमेव शेरबहादुरदेउबा इत्यस्य पुनः प्रधानमन्त्रीकरणस्य प्रस्तावम् अयच्छत्। नेपालीकाङ्ग्रेस उपाध्यक्षः पूर्णबहादुर खड्का गुरुवासरे उक्तवान् यत् देउबा स्थाने अन्यं नेतारं न कर्तव्यम् सः अवदत् यत् वयं देउबायाः नेतृत्वे निर्वाचनं कृत्वा उत्तमं परिणामं प्राप्तवन्तः। अतः देउबा संसदीयदलस्य नेतारस्य अविवादास्पदः प्रत्याशी इति केनापि शङ्का न कर्तव्या।
देउबायाः निकटसहायिका खड्का प्रचण्डेन सह मिलित्वा सर्वकारनिर्माणविषये चर्चां कृतवान् परन्तु अस्मिन् समस्या अस्ति यत् नूतनं सर्वकारं गठबन्धनस्य भविष्यति। एतादृशे सति देउबानाम्ना गठबन्धनसहभागिनां अनुमोदनं अपि आवश्यकम् । अपरपक्षे २०१७ तमे वर्षे के.पी.शर्मा ओली इत्यस्य हस्तेन विघ्नं प्राप्य प्रचण्डः एव अधुना प्रधानमन्त्रिपदस्य मृगयायां वर्तते। न केवलम् एतत्, दहाल देउबा योः मध्ये परस्परं सम्झौता अस्ति यत् अग्रिमे सर्वकारे उभौ नेतारौ नियतकालपर्यन्तं प्रधानमन्त्री भविष्यतः। माओवादीकेन्द्रस्य नेतारः वदन्ति यत् दहाल् प्रथमसार्धद्वयवर्षं यावत् पीएम भवितुम् इच्छति
देउबा तु मौनेन नूतनं क्रीडां कर्तुं सज्जा अस्ति देउबा स्वतः एव जन्मत पार्टी, नाग्रिक इम्मुन्टी पार्टी, लोकतान्त्रिक समाजवादी पार्टी इत्येतयोः साहाय्येन नूतनं सर्वकारं निर्मातुं प्रयत्नम् आरब्धवान् अस्ति गुरुवासरे देउबा जन्मत पार्टी प्रमुख सीके राउत, लोकतान्त्रिक समाजवादी पार्टी अध्यक्ष महन्त ठाकुर च पृथक् पृथक् मिलितवती।