
रूसस्य विदेशमन्त्री सर्गेई लावरोवः उक्तवान् यत् नाटो-सङ्गठनानि मिलित्वा भारतं रूस-विरोधी-चीन-विरोधी-खण्डे कर्षयितुम् इच्छन्ति। सः अवदत् यत् दक्षिणचीनसागरे नाटो-संस्था निरन्तरं तनावं वर्धयति, येन रूसदेशाय त्रासः भवितुम् अर्हति
प्रकाशयति
रूसस्य विदेशमन्त्री नाटोविषये महत् आरोपं कृतवान्
सर्गेई लावरोवः उक्तवान् यत् नाटो भारतं रूसविरोधी खण्डे कर्षति।
रूस-युक्रेन-युद्धे अद्यावधि १३,००० युक्रेन-सैनिकाः मारिताः सन्ति
रूसस्य विदेशमन्त्री सर्गेई लाव्रोवः नाटो सङ्घस्य उपरि आरोपं कृतवान् यत् सः चीनदेशेन सह एतादृशेन तनावान् वर्धयति यत् रूसस्य कृते जोखिमं जनयति। एतेन सह सः अवदत् यत् नाटो संस्था भारतं रूस विरुद्धेषु गुटेषु समावेशयितुम् इच्छति दक्षिणचीनसागरः अधुना तेषु क्षेत्रेषु अन्यतमः भवति यत्र नाटो संस्था तनावान् वर्धयितुं न विमुखा भवति, यथा कदाचित् युक्रेनदेशे आसीत् सः अपि अवदत् यत् चीनदेशः एतादृशान् उत्तेजनान् गम्भीरतापूर्वकं गृह्णाति, नाटो ताइवान-ताइवान-जलसन्धितः परेषु क्षेत्रेषु अग्निना क्रीडति, यत् रूसीसङ्घस्य कृते खतरा, जोखिमः च अस्ति अस्माकं तटस्य समीपे एव अस्ति ।
लावरोवः अपि अवदत् यत् रूसदेशः चीनदेशेन सह सैन्यसहकार्यं वर्धमानस्य तनावस्य कारणेन वर्धयति। सः अपि अवदत् यत्, ‘तथ्यं तु अस्ति यत् अमेरिका नेतृत्वेन नाटो सदस्याः यूरोपे विस्फोटक स्थितिं निर्मातुं प्रयतन्ते एतत् सर्वे सम्यक् जानन्ति। लावरोवः स्वस्य दावस्य किमपि प्रमाणं न दत्तवान्, परन्तु अमेरिका यूके ऑस्ट्रेलिया देशयोः मध्ये एयूसीएस सङ्घटनं दर्शितवान् । एतदतिरिक्तं सः अवदत् यत् नाटो भारतं रूसविरोधी चीनविरोधी च खण्डे कर्षितुं प्रयतते।
पश्चिमेण प्रस्तावितायाः रूसी कच्चे तैलस्य मूल्य निर्धारणेन सः कष्टं न प्राप्नोति इति गुरुवासरे सर्गेई लाव्रोवः अवदत्। भारत चीन सदृशैः भागिनेयैः सह वयं प्रत्यक्षतया वार्तालापं करिष्यामः, यतः उत्पादकानां उपभोक्तृणां च मध्ये मूल्यं निर्धारितं कर्तव्यम् अस्ति तृतीयपक्षः, यः कस्यचित् दण्डं कर्तुं निश्चितवान्, सः तस्य निर्णयं कर्तुं न शक्नोति जी-७ सदस्याः युद्धे रूसदेशं दुर्बलं कर्तुं कच्चे तैलस्य मूल्यस्य सीमां स्थापयितुम् इच्छन्ति।
एतावता रूस युक्रेन युद्धे १३,००० युक्रेन सैनिकाः मृताः युक्रेनदेशस्य अधिकारिणः अस्य विषये सूचितवन्तः एतत् युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य सल्लाहकारः मायखाइलो पोडोल्याक् इत्यनेन सूचितम् पूर्वं अगस्तमासस्य अन्ते ९,००० युक्रेनदेशस्य सैनिकाः मारिताः इति सूचना अभवत् ।