
युक्रेनदेशस्य रक्षाविशेषज्ञाः वदन्ति यत् परमाणुप्रहारार्थं प्रयुक्ताः पूर्वसोवियतक्षेपणास्त्राः युद्धक्षेत्रे प्राप्ताः। एते विशेषज्ञाः एतेषां क्षेपणानां खण्डान् अपि माध्यमेभ्यः दर्शितवन्तः।
विगतदशमासेभ्यः प्रचलति रूस युक्रेन युद्धे परमाणुशस्त्राणां उपयोगस्य खतरा वर्धितः अस्ति। युक्रेनदेशस्य सेना दावान् करोति यत् इदानीं रूसदेशः परमाणुक्षेपणानां उपयोगाय सज्जः अस्ति। यदि परमाणुप्रहारः भवति तर्हि कतिपयेषु घण्टेषु कोटिकोटिजनाः मारिताः भविष्यन्ति इति विशेषज्ञाः वदन्ति।
युक्रेनदेशस्य रक्षाविशेषज्ञाः वदन्ति यत् परमाणुप्रहारार्थं प्रयुक्ताः पूर्वसोवियतक्षेपणास्त्राः युद्धक्षेत्रे प्राप्ताः। एते विशेषज्ञाः एतेषां क्षेपणानां खण्डान् अपि माध्यमेभ्यः दर्शितवन्तः।
रूसदेशः अद्यापि युक्रेनदेशस्य दावस्य पुष्टिं न कृतवान्, परन्तु यूरोपीयदेशाः निद्रां त्यक्तवन्तः। युक्रेनदेशेन गुरुवासरे दावितं यत् रूसदेशेन युक्रेनदेशे परमाणुसक्षमक्षेपणास्त्रैः आक्रमणं कृतम् इति बीबीसी-पत्रिकायाः समाचारः। युक्रेनदेशस्य पश्चिमभागे एतानि आक्रमणानि अभवन्।
युक्रेनदेशस्य सैन्याधिकारी माइकोला दानिल्युक् इत्यनेन पत्रकारैः उक्तं यत् रूसदेशः ल्विव्, खेल्नित्स्की च क्षेत्रेषु परमाणुक्षेपणानां उपयोगं करोति। सः एक्स ५५ क्रूज्क्षेपणास्त्रस्य मीडिया भागान् अपि दर्शितवान्। देशस्य वायुरक्षाव्यवस्थायाः उन्मूलनार्थं एतानि आक्रमणानि क्रियन्ते इति सः अवदत्। एतेषां क्षेपणास्त्रखण्डेषु रेडियोधर्मितापरीक्षासु असामान्यस्तरः न दृश्यते इति सः अवदत्।
अहं वदामि, रूस युक्रेन योः युद्धे गतमासान् यावत् उभयपक्षः ड्रोन्यानैः आक्रमणं कुर्वन्तौ स्तः। युक्रेनदेशे अमेरिकादेशात् तुर्कीदेशात् च अतीव घातकाः इति उच्यमानानि ड्रोन्विमानानि प्राप्तानि। एतेषां ड्रोन् विमानानाम् अपि रूसदेशस्य महती क्षतिः अभवत् । तदनन्तरं रूसदेशः अपि इरान्देशस्य साहाय्यं स्वीकृत्य दृढतया प्रतिकारं कृतवान् अस्ति। इराणी ड्रोन् विमानानाम् साहाय्येन अधुना रूसदेशः युक्रेन देशस्य विरुद्धं प्रभावी प्रगतिम् अकरोत्। रक्षाविशेषज्ञाः वदन्ति यत् यदि रूसदेशः परमाणुप्रहारं करोति तर्हि केवलं पञ्चघण्टाभिः युक्रेनदेशस्य ३४ मिलियनजनाः मारिताः भविष्यन्ति इति अनुमानितम्।