
बङ्गराज्ये पंचायतनिर्वाचनात् पूर्वं कोलाहलः वर्तते। इदानीं भाजपायाः पश्चिमबङ्ग एककस्य अध्यक्षा सुकान्तमजुमदारः आगामिषु समये द्वयोः मध्ये निर्वाचनक्रीडा भविष्यति इति अवदत्। भाजपा अहिंसायां विश्वासं करोति, परन्तु युद्धस्य विषयः आगच्छति चेत् प्रतिकारं न करिष्यति इति तस्य अर्थः नास्ति।
भाजपा पश्चिमबङ्गदेशस्य सत्ताधारी तृणमूलकाङ्ग्रेसस्य लोकप्रियनारा ‘खेला होबे’ इति तस्य विरुद्धं प्रयुक्तवती। आगामिनिर्वाचने तयोः मध्ये क्रीडा भविष्यति इति भाजपा अवदत्। राज्यपञ्चायतनिर्वाचनेषु लोकसभानिर्वाचनेषु च भाजपा टीएमसीविरुद्धं एतदेव नाराप्रयोगं करिष्यति।
बङ्गदेशे पंचायतनिर्वाचनात् पूर्वं कोलाहलः वर्तते। इदानीं भाजपायाः पश्चिमबङ्ग-एककस्य अध्यक्षा सुकान्तमजुमदारः आगामिषु समये द्वयोः मध्ये निर्वाचनक्रीडा भविष्यति इति अवदत्। भाजपा अहिंसायां विश्वासं करोति, परन्तु युद्धस्य विषयः आगच्छति चेत् प्रतिकारं न करिष्यति इति तस्य अर्थः नास्ति।
भाजपानेता मजुमदारः शुक्रवासरे उत्तर २४ परगनामण्डलस्य बैरकपुरे जनसभायां उक्तवान्। सः अवदत् यत् पक्षद्वयं क्रीडां करिष्यति, तत् भयङ्करं भविष्यति। अहं वदामि, टीएमसी २०२१ तमस्य वर्षस्य विधानसभानिर्वाचनात् पूर्वं ‘खेला होबे’ इति नारा दत्तवती आसीत् । एषः नारा अतीव लोकप्रियः अभवत्। बङ्गराज्ये विहाय अनेके दलाः देशस्य अन्येषु भागेषु अपि तस्य प्रचण्डरूपेण उपयोगं कृतवन्तः आसन् ।
मजुमदारः अवदत्, “अहं भवन्तं आश्वासयामि यत् राज्यसम्पत्त्याः विक्रयणं कुर्वन् तृणमूलसर्वकारः आगामिषु कतिपयेषु वर्षेषु सत्तातः बहिः क्षिप्तः भविष्यति। बङ्गदेशस्य शीघ्रनिर्वाचनस्य संकेतं दत्त्वा भाजपानेता दावान् अकरोत् यत् यदि २०२४ तमे वर्षे लोकसभानिर्वाचनेन सह पश्चिमबङ्गराज्ये विधानसभानिर्वाचनं भवति तर्हि सः आश्चर्यचकितः न भविष्यति। ममता बनर्जी इत्यस्याः नेतृत्वे तृणमूलकाङ्ग्रेससर्वकारः २०२१ तमे वर्षे तृतीयवारं क्रमशः सत्तां प्राप्तवान् अस्ति।
२०२१ तमस्य वर्षस्य निर्वाचनानन्तरं हिंसासम्बद्धे प्रायः ३०० टीएमसी कर्मचारिणां गृहीतत्वे मजुमदारः अवदत् यत् अधिकाधिकजनानाम् विरुद्धं प्रकरणाः पञ्जीकृताः भवितुम् अर्हन्ति इति। मजुमदारः अवदत् यत् यावत् प्रधानमन्त्री नरेन्द्रमोदी अस्ति तावत् कोपि व्यक्तिः, यः पदं धारयति, तावत्पर्यन्तं न मुक्तः भविष्यति। लोकसभायां पुलिसतटस्थतायाः विषये विधेयकं आनयिष्यते इति अपि सः दावान् अकरोत् ।
राज्यभाजपा अध्यक्षः आरोपितवान् यत् बङ्गालपुलिसः सत्ताधारीदलस्य प्रति पक्षपातपूर्णः अस्ति। सः पुलिसकर्मचारिणः तटस्थरूपेण कार्यं कर्तुं आग्रहं कृतवान् यत् तेषां वेतनं करदातृणां धनात् दीयते न तु कस्यापि राजनैतिकदलेन।