
ट्विट्टर् इत्यत्र पारदर्शितां आनेतुं पहलं कुर्वन् एलोन् मस्कः शनिवासरे अवदत् यत् ट्विट्टर् इत्यनेन ‘हन्टर बाइडेन् स्टोरी’ इत्यनेन सह वस्तुतः किं क्रीडितं इति गुप्तगुप्तं ट्विट्टर् इत्यत्र उजागरं भविष्यति। किञ्चित्कालानन्तरं समग्रकथा प्रकाशिता । एतेन अमेरिकनराजनीत्यां कोलाहलः उत्पद्येत।
अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य पुत्रस्य हन्टर बाइडेन् इत्यस्य कारनामाः विषये ट्विट्टर् इत्यनेन मीडिया रिपोर्ट् सेंसर करणस्य पूर्णकथां शनिवासरे ट्विट्टर्संस्थायाः नूतनः मुख्यकार्यकारी एलोन् मस्क्इत्यनेन प्रकाशिता। सः सूक्ष्मब्लॉगिंग् साइट् ट्विट्टर् इत्यत्र २०२० तमे वर्षे टीम बाइडेन् इत्यस्य दबावेन एतत् प्रतिवेदनं कथं दमितम् इति व्याख्यातवान्।
ट्विट्टर् इत्यत्र पारदर्शितां आनेतुं पहलं कुर्वन् एलोन् मस्कः शनिवासरे अवदत् यत् ट्विट्टर् इत्यनेन ‘हन्टर बाइडेन् स्टोरी’ इत्यनेन सह वस्तुतः किं क्रीडितं इति गुप्तगुप्तं ट्विट्टर् इत्यत्र उजागरं भविष्यति मस्कः ट्वीट् कुर्वन् उक्तवान् आसीत् विलक्षणं भविष्यति। सः स्वस्य पोस्ट् रोचकं कर्तुं पोप्कॉर्न् इमोजी इत्यनेन सह पृथक् ट्वीट् मध्ये एतत् अवदत्। किञ्चित्कालानन्तरं ‘हंटर लैपटॉप स्टोरी’ इत्यस्य सम्पूर्णा कथा उजागरिता। एतेन अमेरिकनराजनीत्यां कोलाहलः उत्पद्येत ।
विषये प्रकटयन् मस्कः स्वतन्त्रपत्रकारस्य लेखकस्य च मैट् टैब्बी इत्यस्य खातेः लिङ्कं ट्वीट् कृतवान्। ततः टैब्बी इत्यनेन ‘हन्टर बाइडेन् लैपटॉप स्टोरी’ इत्यस्य सेंसरीकरणस्य निर्णयस्य पृष्ठतः रहस्यं ट्विट्टर् इत्यत्र प्रकाशितम् । ट्वीट्मालाम् अस्थापयन् सः सर्वेषां रहस्यानां वेष्टनं हृतवान् । अस्य नाम ‘द ट्विटर फाइल्स्, पार्ट वन’ इति अभवत् । सः व्याख्यातवान् यत् कथं किमर्थं च ट्विट्टर् इत्यनेन हन्टर बाइडेन् लैपटॉप्-कथा अवरुद्धा?
ननु २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के न्यूयॉर्क पोस्ट्पत्रिकायाः बाइडेन्महोदयस्य गोपनीयं ईमेल पत्रं प्रकाशितम्। हन्टर बाइडेन् इत्यस्य एकस्मात् लैपटॉप् इत्यस्मात् पुनः प्राप्तानां ईमेल पत्राणां आधारेण एतत् आसीत् । एषा सामग्री सेंसर कृता, लिङ्कं च निष्कासितम्, एतत् सामग्रीं विमोचयितुं असुरक्षितं भवितुम् अर्हति इति चेतावनी सह । प्रत्यक्षसन्देशद्वारा अपि तस्य प्रसारणं स्थगितम् । परन्तु बाल-अश्लील-चित्रेषु एव एतादृशाः चेतावनीः निर्गच्छन्ति ।
म्याट्बी इत्यनेन दावितं यत् सामग्रीं सेंसरस्य निर्णयः ट्विट्टर् इत्यस्य उच्चतरैः कृतः यद्यपि तत् ट्विट्टर् इत्यस्य तत्कालीनः मुख्यकार्यकारी जैक् डोर्से इत्यनेन न ज्ञातम् । अस्मिन् कम्पनीयाः पूर्वकानूनीकार्याणां प्रमुखा विजया गड्डे इत्यस्याः प्रमुखा भूमिका आसीत् ।विश्वस्य सर्वाधिकधनवान् पुरुषः टेस्ला संस्थायाः मुख्यकार्यकारी च एलोन् मस्कः गतमासे ट्विट्टर् क्रीतवान् । ते पुनः एकवारं २०२० तमस्य वर्षस्य ‘द न्यूयॉर्क पोस्ट्स्’ इत्यस्य विशेषप्रतिवेदनस्य अन्वेषणं कुर्वन्ति, यत् अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य पुत्रस्य हन्टरस्य लैपटॉपतः निर्गतस्य विवादास्पदस्य ईमेलस्य आधारेण निर्मितम् अस्ति। अमेरिकीनिर्वाचनात् पूर्वमेव एषा प्रतिवेदना आगता।
ततः पूर्वं २०२० तमे वर्षे द न्यूयॉर्क पोस्ट् इति पत्रिकायाः दावानुसारं हन्टर बाइडेन् इत्यनेन स्वपितुः तत्कालीनस्य उपराष्ट्रपतिस्य च जो बाइडेन् इत्यस्य परिचयः एकवर्षात् न्यूनकालपूर्वं युक्रेनदेशस्य ऊर्जाकम्पन्योः शीर्षकार्यकारीणां समीपे कृतः तस्मिन् समये बाइडेन् युक्रेनदेशस्य सर्वकारीयाधिकारिभ्यः दबावं दत्तवान् यत् ते कम्पनीयाः अन्वेषणं कुर्वन्तं वकिलं निष्कासयन्तु ।
हन्टर बाइडेन् २०१५ तमे वर्षे युक्रेनदेशस्य बुरिस्मा इति कम्पनीयाः निदेशकमण्डले प्रतिमासं ५०,००० डॉलरं वेतनं प्राप्य सम्मिलितः । हन्टरस्य प्रभावस्य उपयोगं कृत्वा अपि कम्पनीयाः आरोपः अस्ति । एकस्मिन् ईमेलद्वारा कम्पनीपरामर्शदाता वाडिम् पोझार्स्की इत्यनेन हन्टर इत्यस्य धन्यवादः कृतः यत् सः स्वपित्रा सह मिलितुं तस्य स्थापनां कृतवान् । मेल हन्टरस्य निर्देशकत्वस्य एकवर्षेण अनन्तरं एतत् कृतम् ।
मीडिया सञ्चारमाध्यमानां समाचारानुसारं २०१५ तमस्य वर्षस्य एप्रिल मासस्य १७ दिनाङ्के हन्टर इत्यस्मै प्रेषितस्य ईमेल पत्रे पोझार्स्की इत्यनेन कथितं यत्, “वाशिङ्गटन नगराय मां आमन्त्रयितुं, तदानीन्तनस्य उपराष्ट्रपतिना बाइडेन् इत्यस्य च मम पितुः परिचयं कृत्वा धन्यवादः” इति तेषां सह किञ्चित् समयं व्यतीतुं आनन्दः। वस्तुतः मम कृते सुखस्य, सम्मानस्य च विषयः अस्ति। ततः पूर्वं २०१४ तमस्य वर्षस्य मे मासे पोझार्स्की इत्यनेन हन्टर इत्यस्मै ईमेलद्वारा प्रेषितं यत् सः स्वस्य प्रभावस्य उपयोगं कम्पनीयाः कृते कथं कर्तुं शक्नोति इति सल्लाहं याचितवान् ।