
सीकरमण्डलस्य पिपरालीमार्गे दिनप्रकाशे दुराचारिणः राजू ठेहटस्य गोलीकाण्डं कृतवन्तः। नरसंहारस्य अनन्तरं सम्पूर्णे मण्डले नाकाबन्दी कृता अस्ति अयं गुण्डः राजनीतिं पदाभिमुखीभवति इति कथ्यते।
राजस्थानस्य सीकर नगरे गुण्डा राजु ठेहटः गोलिकाभिः हतः चतुःषट् दुष्टाः राजु ठेहट् इत्यस्य गृहस्य समीपे गोलिकाभिः मारितवन्तः। राजू ठेहटस्य आनन्दपाल गणेन, बिश्नोई दलेन च वैरम् आसीत् लॉरेन्स बिश्नोईनगरस्य राहित गोदरा इत्यनेन हत्यायाः उत्तरदायित्वं स्वीकृतम्। आनन्दपालस्य बालबीरस्य च हत्यायाः प्रतिशोधं कृतवान् इति रोहितगोदरा लिखितवान् ।
राजु ठेहतस्य हत्यायाः सूचनायाः आधारेण शीर्षस्थपुलिसपदाधिकारिणः तत्स्थानं प्राप्तवन्तः। सम्पूर्णं मण्डलं पुलिसैः बैरिकेडिंगं कृतम् अस्ति। राजु ठेहट् इत्यस्य त्रयः गोलिकाघाताः इति सूचनाः प्राप्ताः सन्ति। हरियाणा-झुन्झुनू-नगरयोः सीमाः सीलबद्धाः सन्ति । गुण्डः राजू ठेहट् अपराधजगत् त्यक्त्वा राजनीतिं सम्मिलितुं प्रवृत्तः आसीत् इति कथ्यते।
सीकरस्य एसपी कुंवरराष्ट्रदीपः अवदत् यत् राजू ठेहटस्य हत्या अभवत् सीसीटीवी इत्यस्य आधारेण हत्याप्रकरणे चतुर्णां युवानां संलग्नता प्रमुखतां प्राप्तवती अस्ति सीसीटीवी मध्ये दृश्यते यत् एकः युवकः अपि राजेन सह वार्तालापं करोति। उभयोः परिचयः आसीत् इति भाति। पुलिसेन अस्य विषयस्य अन्वेषणं आरब्धम् अस्ति अपरपक्षे रोहितगोदरस्य हत्यायाः उत्तरदायित्वं स्वीकृत्य सपा इत्यनेन उक्तं यत् तस्य अन्वेषणं क्रियते।
अपराधजगति राजू ठेहतस्य नाम गुण्डा आनन्दपालसिंहेन पूर्वमेव प्रसारितम् आसीत् आनन्दपालसिंहस्य मृत्योः अनन्तरम् अपि राजू ठेहतस्य उत्पीडनं न शान्तम् थेहट् १९९५ तमे वर्षे अपराधजगति प्रविष्टवान्। तस्मिन् समये भाजपायाः भैरोनसिंहसर्वकारः वायुना डुलति स्म, राजस्थाने राष्ट्रपतिशासनं प्रचलति स्म । सीकर-नगरस्य एस.के.महाविद्यालयः शेखावटी-राजनैतिककेन्द्रम् आसीत् । महाविद्यालये आधिपत्यं कृतवान् । गोपाल फोगावतः मद्यव्यापारेण सह सम्बद्धः आसीत् । यस्य संरक्षणे राजू ठेठथः अपि मद्यस्य अवैधव्यापारं कर्तुं आरब्धवान्।
फोगावत इत्यनेन सह कार्यं कुर्वन् राजू ठेहट् बलबीर बनुदा इत्यनेन सह मिलितवान्। बनुदा दुग्धव्यापारं करोति स्म किन्तु राजू ठेहट् इत्यनेन सह मिलित्वा बनुदा बहु धनं अर्जयितुं व्यसनं प्राप्नोत् । सः राजू ठेहट् इत्यनेन सह मद्यव्यापारम् अपि आरब्धवान् । १९९८ तमे वर्षे बलबीरबनुदा राजू ठेहट् च मिलित्वा सीकरनगरे भेभारम नरसंहारं कृतवन्तौ । इतः एव शेखावटी नगरे गैङ्ग युद्धम् आरब्धम् १९९८ तः २००४ पर्यन्तं बनुदा राजू ठेहट् च शेखावटीयां मद्यस्य अवैधव्यापारं कर्तुं आरब्धवन्तौ । यदि अस्मिन् व्यापारे सम्बद्धः कोपि तान् न उपस्थापयति स्म तर्हि उभौ तं मार्गाद् अपसारितवन्तौ।