
मुकेश अम्बानी मेट्रो इत्यस्य खुदराशृङ्खलायाः अधिग्रहणं कर्तुं गच्छति। अस्य अधिग्रहणस्य अनन्तरं ३१ मेट्रो भण्डाराःरिलायन्स्संस्थायाः भविष्यन्ति, यत् ते बहु ब्राण्ड्खुदरा शृङ्खलां निर्मास्यन्ति द्वयोः कम्पनीयोः मध्ये एषः सौदाः ५० कोटि यूरोरूप्यकाणां कृते भविष्यति, यत् प्रायः ४०६० कोटिरूप्यकाणां भवति एषः सौदाः २८ दिसम्बर् दिनाङ्के भविष्यति।
रिलायन्स् इण्डस्ट्रीज इत्यस्य अध्यक्षः देशस्य द्वितीयः धनी च मुकेश अम्बानी अन्यं कम्पनीं क्रेतुं गच्छति। रिलायन्स् तथा जर्मन-विक्रेता मेट्रो एजी कैश एण्ड् कैरी इत्येतयोः मध्ये सौदाः प्रायः अन्तिमरूपेण समाप्ताः सन्ति । प्रतिवेदनानुसारं २८ दिसम्बर् दिनाङ्के रिलायन्स् इत्ययं कम्पनीं अधिग्रहणं करिष्यति। धीरुभाई अम्बानी इत्यस्य जन्मदिवसः २८ दिसम्बर् दिनाङ्के अस्ति इति वदामः। द्वयोः कम्पनीयोः मध्ये एषः सौदाः ५० कोटि यूरो अर्थात् प्रायः ४०६० कोटिरूप्यकाणां कृते भविष्यति मेट्रो इत्यस्य अधिग्रहणानन्तरं रिलायन्स् रिटेल् इत्यस्य प्रत्यक्षप्रतिस्पर्धा खुदराशृङ्खला डीमार्ट् (डीमार्ट्) तथा हाइपर मार्केट् इत्यनेन सह भविष्यति।
मेट्रो कार्यभारं स्वीकुर्यात्
मुकेश अम्बानी मेट्रो इत्यस्य खुदराशृङ्खलायाः अधिग्रहणं कर्तुं गच्छति। अस्य अधिग्रहणस्य अनन्तरं ३१ मेट्रो-भण्डाराः रिलायन्स्-संस्थायाः भविष्यन्ति, येषां ते बहु-ब्राण्ड्-खुदरा-शृङ्खलां निर्मातुं सज्जाः भविष्यन्ति । अस्मिन् सौदान्तरे रिलायन्स् मेट्रो इत्यस्य इण्डिया यूनिट् इत्यस्य अधिग्रहणं करिष्यति, तदनन्तरं भारते मेट्रो इत्यस्य ३१ थोकवितरणकेन्द्राणि भूबैङ्कैः अन्यैः खुदराविक्रयस्थानैः सह रिलायन्स् इत्यस्य भविष्यन्ति। मेट्रो-रिलायन्स्-योः मध्ये कृतस्य सौदान्तरे रिलायन्स् रिटेल् इत्यस्य बी टू बी खण्डः सुदृढः भविष्यति । मेट्रो इत्यस्य वार्षिकं राजस्वं १ अब्ज डॉलर इति वदामः ।