
नागराज एम.जी. नागराजः अस्मिन् नगरे बैडमिण्टन अकादमी अपि चालयति । अर्जुनपुरस्कारप्राप्तः बर्मिन्घम् राष्ट्रमण्डलक्रीडासु स्वर्णपदकविजेता च शटलर् लक्षसेन् इत्यस्य उपरि आयुः मिथ्याकरणस्य आरोपः अस्ति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं बेङ्गलूरु नगरे अस्मिन् विषये तस्य विरुद्धं प्राथमिकी अपि पञ्जीकृता अस्ति । समाचारानुसारं लक्ष्यसेनः कनिष्ठस्तरस्य स्पर्धां कुर्वन् आयुःप्रतिबन्धितप्रतियोगितासु प्रवेशं प्राप्तुं स्वस्य आयुः फड्गं कृतवान् इति आरोपः अस्ति।
नागराज एम.जी. नागराजः अस्मिन् नगरे बैडमिण्टन-अकादमी अपि चालयति अधुना एव स्थानीयन्यायालयेन २१ वर्षीयस्य लक्ष्यस्य विरुद्धं आरोपानाम् अन्वेषणं कर्तुं पुलिसं निर्देशः दत्तः आसीत् । लक्ष्या बेङ्गलूरुनगरस्य प्रकाशपादुकोणबैडमिण्टन अकादमीयां प्रशिक्षणं करोति ।
एफआइआर पत्रे येषां नामाङ्कनं कृतम् अस्ति तेषु लक्ष्यः, तस्य प्रशिक्षकः विमलकुमारः, पिता धीरेन्द्रसेनः, भ्राता चिरागः, माता निर्मलासेनः च सन्ति चिरागः स्वयं बैडमिण्टनक्रीडकः, धीरेन्द्रः च भारतस्य क्रीडाप्राधिकरणस्य प्रशिक्षकः अस्ति । मीडिया सञ्चारमाध्यमानां अनुसारं नागराजस्य आरोपः अस्ति यत् प्रशिक्षकः विमलः २०१० तमे वर्षे लक्षस्य मातापितृणां सहकारेण जन्मप्रमाणपत्रं कृतवान्, यस्मिन् चिराग लक्ष्ययोः युगयोः धांधली कृता अस्ति। अनेन सः आयुवर्गप्रतियोगितासु भागं ग्रहीतुं समर्थः अभवत्। अन्यथा सः स्पर्धायाः अयोग्यः स्यात्।
शिकायतकर्ता कथयति यत् कर्णाटकबैडमिण्टनसङ्घस्य, प्रशिक्षकस्य विमलकुमारस्य च समर्थनेन लक्ष्यः स्वस्य आयुवर्गात् अधः प्रतियोगिनां विरुद्धं क्रीडितुं आरब्धवान्। आयुः अपि लाभरूपेण उपयुज्य लक्ष्या अनेकानि स्पर्धासु विजयं प्राप्य सर्वकाराद् अनेकानि लाभाः प्राप्तवन्तः । अनेन अन्येषां प्रतिभाशालिनां बालकानां हानिः अभवत् । शिकायतकर्ता कथयति यत् लक्षस्य जन्म १९९८ तमे वर्षे अभवत्, यदा तु अभिलेखाः दर्शयन्ति यत् लक्षस्य जन्म २००१ तमे वर्षे अभवत् ।
परन्तु प्रशिक्षकः विमलकुमारः प्राथमिकीपत्रे कृतानां आरोपानाम् विषये अवगतः इति अङ्गीकृतवान्। सः अवदत्- शिकायतया कृतानां आरोपानाम् अपि अहं न जानामि। अस्मिन् मम कोऽपि भूमिका नास्ति। लक्ष्यः अस्माकं अकादमीम् आगतः अहं च २०१० तः अन्येषां बालकानां इव तं प्रशिक्षितवान्। मया श्रुतं यत् एकः परिवारः अकादमीं मम प्रतिबिम्बं च दुर्गन्धं कर्तुं प्रयतते, परन्तु तत् अस्मान् कदापि न बाधते स्म ।
लक्ष्यादिषु धारा ४२० (धोखाधड़ी), ४६८ (धोखाधड़ीप्रयोजनार्थं जालसाजी) तथा ४७१ (जालसाहित्यस्य वास्तविकरूपेण उपयोगः) इत्यादिषु विभिन्नेषु आईपीसी धाराणाम् अन्तर्गतं मुकदमाः कृताः सन्ति अद्यैव लक्ष्या बर्मिन्घम् राष्ट्रमण्डलक्रीडायां पुरुषैकलस्पर्धायां स्वर्णपदकं प्राप्तवान् । अद्यैव राष्ट्रपतिः द्रौपदी मुर्मूः अर्जुनपुरस्कारेण लक्ष्यस्य सम्मानं कृतवान् ।