
शुक्रवासरे अलीगढनगरे यत् किमपि घटितं तत् आश्चर्यजनकम् अस्ति। रेलयाने खिडकीपत्राणां संघर्षः भवति। किन्तु, हरिकेशस्य कृते खिडकीपत्रं मृत्युकारणम् अभवत् देहली लखनऊनगरं प्रति हरिकेशस्य अन्तिमयात्रा इति एषा सिद्धा अभवत् । तयोः शिरसा पितुः छाया उत्थितः भार्यायाः आग्रहः शून्यः अभवत् ।
प्रकाशयति
हरिकेशः निलाञ्चल एक्सप्रेस्यानेन दिल्लीतः लखनऊ नगरं प्रति आगच्छति स्म
सब्बलः जनरल् बोगी इत्यस्मिन् काचम् भङ्गयन् हरिकेशस्य कण्ठे प्रविष्टवान् ।
जीआरपी अनुसन्धानस्य कृते रेलवे संस्थायाः लापरवाही दावर स्थानकस्य समीपे आगता अस्ति
अवरोधात् पूर्वं कार्यारम्भस्य कारणात् दुर्घटनायाः आशङ्का व्यक्ता आसीत्
केन रूपेण मृत्युः आगच्छति इति कोपि द्रष्टुं न शक्नोति रेलयात्रा सुरक्षिता इति मन्यते । खिडकीपीठस्य कृते युद्धं भवति। प्रत्येकं यात्री खिडकीपत्रे उपविश्य बहिः दृश्यं भोक्तुं इच्छति । किन्तु, एतत् खिडकीपीठं हरिकेशस्य मृत्युकारणम् अभवत् । दिल्लीतः लखनऊनगरं गच्छन् हरिकेशः अलीगढस्य समीपे एव मृतः । सर्वं तावत् शीघ्रं जातम् यत् कोऽपि किमपि अवगन्तुं न शक्नोति स्म । एकः सब्बलः (बारः) खिडकीयाः काचम् विदारयन् उड्डीय हरिकेशस्य कण्ठं पारं गतः। रक्तधारा प्रवहति स्म निःश्वासः निवृत्तः | हरिकेशस्य स्थले एव मृत्युः अभवत् । दुर्घटना तादृशी आसीत् यत् हरिकेशः प्रतिमायाः मणिन्दपीठे उपविष्टः एव अवशिष्टः आसीत् । जीवनस्य पक्षिणः उड्डीयन्ते स्म । एकत्र गच्छन्तः अन्ये यात्रिकाः इन्द्रियाणि नष्टाः अभवन् । मुखस्य वर्णः श्वेतवर्णः अभवत् । न कश्चित् किमपि अवगन्तुं शक्नोति स्म । हसन्, जल्पन् सहयात्रिकः, अस्मिन् जगति नासीत् । अनुसन्धानं जीआरपीद्वारा आरब्धम्। प्रारम्भिक अन्वेषणे यत् प्रकाशं प्राप्तम् तत् आश्चर्यजनकम् अस्ति। प्रातः ९ वादनतः १०.३० वादनपर्यन्तं अवरोधः गृहीतः। परन्तु, प्रातः ८.३५ वादनात् एव कार्यं आरब्धम् । मजदूराणां, कर्मचारिणां च प्रमादेन हरिकेशस्य प्राणाः गताः। हरिकेशः पञ्चवर्षपूर्वं शालिनी दुबे इत्यनेन सह विवाहितः आसीत् । तस्य द्वौ निर्दोषौ बालकौ स्तः। अयं दुर्घटना निर्दोषाणां शिरसि पितुः छायाम् अपहृतवान् । भार्यायाः आग्रहः नष्टः अभवत् । जन्मदिनात् त्रयः दिवसाः पूर्वं मृत्युदिवसः आगतः।
हरिकेशस्य जन्मदिवसः ५ दिसम्बर् दिनाङ्के आचरितुं आसीत् अस्मात् त्रयः दिवसाः पूर्वं तस्य मृत्युः अभवत् वस्तुतः देहली निवासन् हरिकेश कुमार दुबे स्वभगिन्याः विवाहाय लखनऊनगरं गच्छति स्म तस्य जन्मदिनस्य सज्जतां परिवारजनाः आरब्धवन्तः विशेषतः तस्य निर्दोषौ बालकौ किन्तु, कदाचित् अन्यत् किमपि दैवेन अनुमोदितम् आसीत्। रेलयानात् अधिकं द्रुतं धावन्तं मृत्युं ते न अनुभवन्ति स्म । परिवारजनानां जन्मदिवसस्य सज्जता अपूर्णा एव अभवत् भगिन्याः विवाहे उपस्थितिम् अपि अभिप्रायः। इदानीं सर्वत्र शोकः अस्ति। अश्रुपाताः सन्ति। तत्र शोकः । ३२ वर्षीयः हरिकेशः अस्मिन् लोके नास्ति । रेलकर्मचारिणां प्रमादात् एतादृशः दुर्घटना अभवत् इति कथ्यते ।
शुक्रवासरे प्रातःकाले यदा नीलाञ्चल एक्स्प्रेस् अलीगढस्य समीपं प्राप्तवती तदा महती दुर्घटना अभवत्। एषः दुर्घटना आश्चर्यजनकः आसीत् वस्तुतः दावरस्थानकस्य समीपे रेखायां रेलमार्गस्य कार्यं प्रचलति स्म अत एव प्रातः ९ वादनतः १०.३० वादनपर्यन्तं खण्डः कृतः मजदूराः २५ निमेषपूर्वं कार्यं आरब्धवन्तः । अस्मिन् समये नीलाञ्चल एक्स्प्रेस् उत्तीर्णः अभवत् । पटलपार्श्वे स्थापितं पञ्चपादपरिमितं सेबलं उड्डीयत खिडकीकाचं भङ्ग्य हरिकेशस्य कण्ठं गतः। एतावता शीघ्रं दुर्घटना अभवत् यत् सर्वे आश्चर्यचकिताः अभवन् । हरिकेशः कस्यचित् कार्यस्य कृते स्वस्य जेबं हस्तं स्थापितवान् आसीत् । तदपि ते अपसारयितुं न शक्तवन्तः। तस्य मोबाईलः आसने एव स्थापितः आसीत् । सः मोजां धारयति स्म । नीलगढस्य ३ क्रमाङ्कस्य मञ्चे यदा नीलाञ्चल-एक्सप्रेस्-यानं स्थगितम् आसीत् तदा जनरल्-बोगी-यानस्य प्रत्येकः यात्री भ्रमितः आसीत् । बहवः कम्पन्ते स्म । जनरल् बोगी इत्यस्य १५ क्रमाङ्कस्य आसने उपविष्टः हरिकेशः प्रतिमा अभवत् । कण्ठस्य पारं ५ पादपरिमितं उपबलम् आसीत् । बोगीमध्ये तलस्य उपरि रक्तं सिञ्चितम् आसीत् । भग्नपीठे खिडकीफलकानि विकीर्णानि आसन्। कथं एषा घटना अभवत् ? सर्वे पृच्छन्ति स्म। न तु अधिकारीणः न च जीआरपी-पक्षस्य उत्तरम् आसीत् ।
शैलेन्द्रकुमारः हरिकेशस्य पार्श्वे आसने उपविश्य घटनां स्मरन् रुदतुम् आरभते। सहसा काचभङ्गस्य उच्चैः शब्दः अभवत् इति कथ्यते । यावत् अहं किमपि अवगन्तुं शक्नोमि तावत् खिडकीपीठे उपविष्टः हरिकेशः मौनम् अभवत् । एतादृशी घटना पूर्वं कदापि न दृष्टा। सर्वे सामान्य बोगी मध्ये उपविष्टान् जनान् एतस्य घटनायाः विषये पृच्छन्तः दृश्यन्ते स्म नीलाञ्चल एक्सप्रेस् अलीगढ स्थानके प्रायः एकघण्टापर्यन्तं स्थगितम् मृतशरीरं अवतारितम्। कण्ठे अटन्तं सेबलं निष्कासितम्। जीआरपी संस्थायाः देहली कम्पन्योः विषये जेब मध्ये प्राप्तात् परिचयपत्रात् ज्ञातम् दूरभाषः कृतः ततः बन्धुजनाः सूचिताः। अधिकारिणः यात्रिकाणां सह अपि उक्तवन्तः। रेलकर्मचारिणां पक्षतः कार्यं क्रियते इति यात्रिकाः अवदन्। ततः सब्बलः आगतः।
कथं त्वं बलवान् अभवः ? अस्य प्रश्नस्य उत्तरं प्राप्तुं द्वौ दलौ निर्मितौ । जीआरपी स्टेशन प्रभारी सुबोध कुमार को मौके पर प्रेषित किया गया। रेलयाने यात्रिकाणां प्रश्नोत्तरं कर्तुं आरपीएफ निरीक्षकः राजीव वर्मा इटावानगरं गतः। दिल्लीनगरस्य मनोजकुमारः कथयति यत् जीवने एतां घटनां विस्मरणं सुकरं न भविष्यति। इटावा-नगरे सः प्रथमवारं एतादृशं घोरं दृश्यं दृष्टवान् इति अवदत् । सः विवाहसमारोहे भागं ग्रहीतुं इटावा-नगरम् आगच्छति स्म । अस्माकं आसनं रेलयानस्य इञ्जिनात् चतुर्थे बोगी इत्यस्मिन् एसी कोच बी-१ इत्यस्मिन् आसीत् । दुर्घटनासमये एव सूचना प्राप्ता। यदा अलीगढस्थानके रेलयानं स्थगितम् तदा वयं द्रष्टुं गतवन्तः। यदा वयं दृष्टवन्तः तदा अस्माकं हस्तौ पादौ च कम्पिताः । सः रेलवे-प्रमादस्य विषये कथितवान् ।
रेलमार्गस्य नियमानुसारं पटले किमपि प्रकारस्य कार्यं कर्तुं पूर्वं श्रमिकाणां, कर्मचारिणां, यात्रिकाणां च सुरक्षा मनसि भवति अतः अवरोधः गृह्यते अवरोधसमये रेलयानस्य संचालनं स्थगितम् अस्ति। मजदूराः हूटरैः रक्तवर्णैः वस्त्रैः च सज्जाः भवन्ति आपत्काले ते तस्य उपयोगं कर्तुं शक्नुवन्ति। अधुना पुलिस अन्वेषणं कुर्वन् अस्ति यत् तेषां सुरक्षाव्यवस्था आसीत् वा न वा? एतत् ज्ञातुं दुर्घटनायाः अनन्तरं दलस्य निर्माणं कृत्वा अन्वेषणं आरब्धम् अस्ति । जीआरपी स्टेशन प्रभारी सुबोध कुमारः प्रातः ९ वादने डाबरं प्रेषितः परन्तु शुक्रवासरस्य अपराह्णपर्यन्तं किमपि स्पष्टं नासीत्। सोमना रेलस्थानकात् ५०० मीटर् दूरे सीमेण्ट कारखानस्य कृते रेलमार्गस्य स्थापनस्य कार्यं प्रचलति अत्र अपि तथैव प्रकारस्य प्रमाणं प्राप्तम् । यथा यात्रिकस्य कण्ठे आसीत्।
अत्रैव दुर्घटना अभवत् इति रेलमार्गाधिकारिणः मन्यन्ते परन्तु अनुसन्धानं कुर्वन् जीआरपी डाबुर्स्थानकं प्राप्तवान् अत्र १२ कर्मचारीः नियोजिताः आसन् तत्रापि तथैव प्रमाणानि प्राप्तानि कार्यस्य आरम्भार्थं यात्रिकाः कर्मचारिणः खण्डं गृहीतवन्तः आसन्, परन्तु खण्डस्य समयात् पूर्वं कार्यं आरब्धम् आसीत् तस्य पर्यवेक्षणं वरिष्ठः तकनीकी अभियंता आसीत् । सायं ७ वादनस्य समीपे दलं प्रत्यागतम्। जीआरपी स्थानकस्य प्रभारी अवदत् यत् अभियंतायाः जनानां च जिज्ञासा प्रचलति। घटनायाः प्रकाशं प्राप्तस्य अनन्तरं प्रयागराजस्य मुख्यालयस्य अधिकारिणः अपि तस्य विषये निरन्तरं सूचनां गृह्णन्ति।