
उद्धव ठाकरे इत्यनेन उक्तं यत् महाराष्ट्रस्य राज्यपालः भगतसिंह कोश्यारी छत्रपति शिवाजी महाराज इत्यादीनां पूज्यव्यक्तित्वानां, समाजसुधारकाणां ज्योतिबा फुले, सावित्रीबाई फुले च अपमानं कुर्वन् अस्ति। एतादृशाः जनाः अद्यापि कार्यालये एव सन्ति।
अनेकराज्यसर्वकाराणां राज्यपालस्य च मध्ये प्रचलति शीतयुद्धं न स्थगितम्। कदाचित् तमिलनाडुतः राज्यपालस्य निष्कासनस्य आग्रहः भवति तथा च कदाचित् केरलराज्यपालस्य अभिप्रायस्य विषये प्रश्नाः उत्पद्यन्ते। तस्मिन् एव काले महाराष्ट्रस्य पूर्वसीएम उद्धव ठाकरे अपि अस्मिन् प्रकरणे सम्मिलितः अस्ति। सः शनिवासरे अवदत् यत् राज्यपालपदार्थं व्यक्तिचयनार्थं केचन मापदण्डाः निर्धारिताः भवेयुः।
उद्धव ठाकरे इत्यनेन उक्तं यत् महाराष्ट्रस्य राज्यपालः भगतसिंह कोश्यारी छत्रपति शिवाजी महाराज इत्यादीनां पूज्यव्यक्तित्वानां, समाजसुधारकाणां ज्योतिबा फुले, सावित्रीबाई फुले च अपमानं कुर्वन् अस्ति। एतादृशाः जनाः अद्यापि कार्यालये एव सन्ति।
ठाकरे उक्तवान् यत् राज्यपालः भारतस्य राष्ट्रपतिस्य प्रतिनिधिः अस्ति, अतः एतादृशपदे कस्य नियुक्तिः भवितुम् अर्हति इति विषये केचन मापदण्डाः भवेयुः एतादृशाः नियमाः करणीयाः इति अहं आग्रहं करोमि। यथा योग्यः व्यक्तिः अस्मिन् सिंहासने उपविष्टुं शक्नोति। महाराष्ट्र-कर्नाटकयोः सीमारेखायां वदन् सः अवदत् यत् मुख्यमन्त्री एकनाथशिण्डे स्वसमकक्षस्य बसवराज बोम्मै इत्यस्य वक्तव्यस्य विषये मौनम् अस्ति यत् बेल्गाम्-नगरे अत्रतः मन्त्रिणः स्वागतं न कुर्वन्ति इति।
ठाकरे इत्यनेन उक्तं यत् शुक्रवासरे महाराष्ट्रमन्त्रिणां चन्द्रकान्तपाटिलस्य शंभुराजदेसायस्य च प्रस्तावितायाः बेलागवीयात्रायाः विषये बोम्माई आपत्तिं कृतवान्। ततः परं उक्तं यत् शिण्डे तस्य विधायकैः सह गुवाहाटी (असम) गत्वा कामाख्यादेवीं प्रार्थयितव्यम् आसीत् यत् कर्णाटकस्य बेल्गामम् अन्ये च मराठीभाषिणः क्षेत्राणि महाराष्ट्रे आनयन्तु।
मुम्बई नगरस्य आरे कालोनी मध्ये मेट्रो रेल् कारशेड्विषये प्रचलति विवादस्य विषये उद्धवः महाराष्ट्र सर्वकारस्य आलोचनां कृतवान् । सः अवदत् यत् कञ्जुर्मार्गे एषा सुविधा निर्मातुं शक्यते स्म किन्तु तस्याः पालनं न क्रियते। तस्मिन् एव काले सः अवदत् यत् दलं दुर्बलं जातम् इति कोऽपि न चिन्तयेत्, अपितु प्रत्येकं दिवसे बलवत्तरं भवति इति।