
रतलाममण्डले मार्गपार्श्वे उपविष्टानां जनानां उपरि एकः ट्राली धावति स्म । दुर्घटने पञ्च जनाः मृताः। टायर-विस्फोटस्य कारणेन एषः दुर्घटना इति कथ्यते । रतलाममण्डलस्य मुख्यालयात् ३० कि.मी दूरे सत्रुण्डा-समीपे रतलाम-इन्दौर फोरलेन् इत्यत्र एषः दुर्घटना अभवत् । प्रारम्भिकसूचनानुसारं ट्रालीयाः वेगः अधिकः आसीत्, अकस्मात् तस्याः टायरः विस्फोटितः । यस्मात् कारणात् सः अनियंत्रितः मार्गे उपविष्टानां बसयानं प्रतीक्षमाणान् जनान् प्रति गत्वा बहवः पदाति स्म ।
पुलिसैः मृतानां संख्या पञ्च इति उक्तम्। १० घातिताः चिकित्सालये स्थापिताः सन्ति। दुर्घटनायाः दृश्यानि दृष्ट्वा यदि प्रत्यक्षदर्शिनां विश्वासः करणीयः तर्हि मृतानां संख्या वर्धयितुं शक्नोति। तत्रैव जनानां विकृतशरीराणि शयितानि सन्ति। पुलिस स्थानं प्राप्य मृतशरीरं जिलाचिकित्सालयात् पोस्टमार्टमार्थं चिकित्सामहाविद्यालयं प्रेषितवती।
दुर्घटनायाः अनन्तरं स्थले एव ह्यू, रोदनं च अभवत् । दुर्घटना एतावत् भयानकं यत् यत्र यत्र ट्रोला गतः तत्र तत्र मृतशरीराणि शयितानि सन्ति। केचन जनाः अपि ट्राली-चक्राणां अधः दफनाः आसन् । यदि स्थानीयजनानाम् विश्वासः कर्तव्यः तर्हि दशाधिकाः जनाः मृताः इति भयम् अनुभवन्ति । रविवासरे सायं ५ वादनस्य समीपे एषा घटना अभवत्। केचन जनाः सत्रुण्डा-चतुष्पथे बसयानं प्रतीक्षमाणाः मार्गपार्श्वे उपविश्य आसन् । तदा राजमार्गेण गच्छन्ती ट्राली अनियंत्रिता भूत्वा जनान् पदातिना त्यक्तवती ।
रतलाम-दुर्घटने ६ जनाः मृताः, १२ तः अधिकाः जनाः घातिताः
कलेक्टर नरेन्द्रकुमार सूर्यवंशी तथा पुलिस अधीक्षक अभिषेक तिवारी भी इस स्थल पर पहुँचे हैं। आहताः चिकित्सालयं प्रेषिताः सन्ति। अधुना यावत् बिल्पङ्कपुलिसस्थानस्य स्थानीयजनानाञ्च साहाय्येन १० घातिताः रतलामजिल्लाचिकित्सालये आनीताः सन्ति। एतेषु कतिपयानि एव स्थितिः गम्भीराः इति कथ्यन्ते । तत्रैव एकः बालिका अपि परित्यक्तः प्राप्ता अस्ति, दुर्घटने बालिकायाः बन्धुजनाः मृताः इति शङ्का वर्तते। दुर्घटनायाः अनन्तरं चालकः ट्रकं त्यक्त्वा पलायितवान् । क्रेन आदेशितः अस्ति, ट्रकपक्षे क्रियते च।
उल्लेखितम् यत् रतलाममण्डलस्य जमुनियाग्रामस्य समीपे म्होव-नीमचराजमार्गे मार्गे कार्यं कुर्वतां मजदूराणां उपरि वेगेन गच्छन् एकः कारः धावितः आसीत्। दुर्घटने चत्वारः मजदूराः मृताः, १२ जनाः घातिताः। केचन मजदूराः जमुनिया-समीपे कलवर्ट्-इत्यत्र रेलिंग्-स्थापनस्य कार्यं कुर्वन्ति स्म । मंगलवासरे सायं इन्दौरतः आगच्छन्तं द्रुतगतिना यानं अनियंत्रितरूपेण गत्वा मजदूराणां उपरि धावितवान्। दुर्घटना एतावत् भयंकरः आसीत् यत् तत्रैव चत्वारः मृताः ।