
भारतस्य कृते दिसम्बर चतुर्थः दिनाङ्कः अतीव विशेषः दिवसः अस्ति । यः भारतीयनौसेनादिवसः अस्ति। अस्मिन् तिथौ प्रतिवर्षं भारतीयनौसेनादिवसः आचर्यते । अस्मिन् अवसरे नौसेना प्रमुख एडमिरल आर हरि कुमार सहित सीडीएस जनरल अनिल चौहान, आईएएफ मुख्य वायु प्रमुख मार्शल वी आर चौधरी च उपसेनाप्रमुख: लेफ्टिनेंटजनरल बीएस राजू, नौसेनादिवसस्य अवसरे राष्ट्रिययुद्धस्मारकस्थे शहीदानां श्रद्धांजलिम् अर्पितवती।
WATCH | We are ready at all times for the protection, preservation and promotion of India's national interests: Chief of Naval Staff, Admiral R. Hari Kumar.@indiannavy @IndiannavyMedia @DefenceMinIndia @SpokespersonMoD pic.twitter.com/K8uOl7H5GT
— Prasar Bharati News Services & Digital Platform (@PBNS_India) December 4, 2022
अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी अपि ट्वीट् कृत्वा अभिनन्दनं कृतवान् । सर्वेभ्यः नौसेनाकर्मचारिभ्यः तेषां परिवारेभ्यः च नौसेनादिवसस्य शुभकामना। वयं भारते अस्माकं समृद्धसमुद्री-इतिहासस्य विषये गर्विताः स्मः। भारतीयनौसेना अस्माकं राष्ट्रस्य दृढतया रक्षणं कृतवती, चुनौतीपूर्णसमये मानवीयभावनायाः च विशिष्टतां प्राप्तवती अस्ति।
Best wishes on Navy Day to all navy personnel and their families. We in India are proud of our rich maritime history. The Indian Navy has steadfastly protected our nation and has distinguished itself with its humanitarian spirit during challenging times. pic.twitter.com/nGxoWxVLaz
— Narendra Modi (@narendramodi) December 4, 2022
उल्लेखनीयम् यत् नौसेनायाः विशेषा उपलब्धिः एव कारणं प्रतिवर्षं डिसेम्बर्-मासस्य चतुर्थे दिनाङ्के भारते नौसेना-दिवसम् आयोजयितुं । १९७१ तमे वर्षे यदा भारत-पाकिस्तानयोः मध्ये बाङ्गलादेशस्य मुक्तिं कृते युद्धम् अभवत् । तस्य युद्धस्य क्रमे डिसेम्बर्-मासस्य ४ दिनाङ्के भारतीयनौसेना पाकिस्तानस्य कराची-नौसेनाकेन्द्रे आक्रमणं कृत्वा तस्य नाशं कृतवती । अस्य सफलतायाः स्मृतौ अयं दिवसः आचर्यते ।
Today is #IndianNavyDay_2022
This day is observed in #India🇮🇳 in remembrance of Indian Navy’s devastating attack on Karachi Port as part of ‘Operation Trident’ during the 1971 India-Pakistan war which ended with Pakistan’s abject surrender.#IndianNavy
pic.twitter.com/JLfvZP6am6— Kanchan Gupta 🇮🇳 (@KanchanGupta) December 4, 2022
भारतीयनौसेनायाः शक्तिशालिनः चपलस्य च रणनीत्याः परिणामः एव पाकिस्तानः आश्चर्यचकितः अभवत् । तदनन्तरं च पाकिस्तानस्य युद्धे पुनः स्वस्थतायाः अवसरः न प्राप्तः । तस्मिन् समये भारतस्य पाकिस्तानस्य च स्थलसीमा बाङ्गलादेशेन सह भवितुं बहु उच्चा आसीत् । अतः पाकिस्तानस्य दृष्ट्या नौसेनायाः महत्त्वं केवलं एतत् आसीत् यत् पश्चिमपाकिस्तानः केवलं नौसेनाद्वारा एव पूर्वपाकिस्तानं प्रति मालं प्रेषयितुं शक्नोति। परन्तु पाकिस्तानस्य अपेक्षाविरुद्धं भारतेन नौसेनायाः माध्यमेन आश्चर्यचकितं कृत्वा पृष्ठपादे धक्काय भारतं पुनः स्वस्थतां प्राप्तुं अवसरः न प्राप्तः। एतदेव न, भारतीयनौसेनायाः रणनीत्याः परिणामः अभवत् यत् पश्चिमपाकिस्तानः स्वस्य नौसेनायाः माध्यमेन पूर्वपाकिस्तानस्य किमपि साहाय्यं दातुं न शक्तवान् ।
Indian Navy is celebrating Navy Day today. The celebrations will be held at RK beach in Visakhapatnam.@DefenceMinIndia@indiannavy@IndiannavyMedia@SpokespersonMoD
Read to learn more about the Indian Navy, Operation Trident & more:https://t.co/vqRZssLBHi
— Prasar Bharati News Services & Digital Platform (@PBNS_India) December 4, 2022
नौसेना स्वर्णविजयवर्ष:
२०२१ तमे वर्षे १९७१ तमे वर्षे युद्धस्य विजयस्य स्वर्णजयन्ती अस्ति । अत एव अस्मिन् समये भारतीयनौसेना अस्य दिवसस्य स्वर्णविजयवर्षम् इति आचरति। इस्ट् इण्डिया कम्पनी इत्यनेन १६१२ तमे वर्षे भारतीयनौसेनायाः स्थापना कृता यस्याः नाम पश्चात् रॉयल इण्डियन नेवी इति अभवत् स्वातन्त्र्यानन्तरं १९५० तमे वर्षात् भारतीयनौसेना इति नामकरणं कृतम् । भारते नौसेनादिवसः पूर्वं राजनौसेनायाः त्राफाल्गरदिवसेन आचरितः आसीत् । १९४४ तमे वर्षे अक्टोबर् २१ दिनाङ्के रॉयल इण्डियन नेवी इत्यनेन प्रथमवारं नौसेनादिवसः आचरितः । अस्य उत्सवस्य उद्देश्यं सामान्यजनानाम् मध्ये नौसेनायाः विषये जागरूकता वर्धयितुं आसीत् । १९४५ तः द्वितीयविश्वयुद्धस्य अनन्तरं १ दिसम्बर् दिनाङ्के नौसेनादिवसः आचरितः । तदनन्तरं १९७२ पर्यन्तं १५ डिसेम्बर् दिनाङ्के नौसेनादिवसः आचर्यते स्म तथा च १९७२ तमे वर्षात् केवलं ४ डिसेम्बर् दिनाङ्के एव आचर्यते ।
Watch an interview with Chief of Naval Staff Admiral R. Hari Kumar & Kala Hari Kumar followed by an Operational Demonstration by #IndianNavy, this afternoon at 4 pm on @DDNational & Live-Stream on https://t.co/tc2EL0oBWa@indiannavy pic.twitter.com/hGPZur9TaX
— Prasar Bharati News Services & Digital Platform (@PBNS_India) December 4, 2022
भारतीयनौसेना कराची-बन्दरगाहं नष्टं कृतस्य ऑपरेशन ट्रायडेण्ट् इत्यस्य सफलतायाः स्मरणार्थं डिसेम्बर्-मासस्य ४ दिनाङ्के आचर्यते । अस्मिन् दिने भारतीयनौसेना स्वस्य प्रमुखं (जहाजं) युद्धपोतम् पीएनएस खैबर सहितं चत्वारि पाकिस्तानस्य जहाजानि डुबकी मारितवती आसीत् । अस्मिन् कार्ये शतशः पाकिस्तानी-सैनिकाः मृताः । अद्य भारतीयनौसेनायाः व्यापकदृष्टिकोणे कार्यं कर्तुं आवश्यकता वर्तते। चीनदेशः भारतस्य महत्त्वाकांक्षी विस्तारवादीनीतिं कार्यान्वयित्वा महती आव्हानं भवति। हिन्दमहासागरे स्वस्य उपस्थितिं वर्धयित्वा पूर्व एशियायाः सह भारतीयसमुद्रसीमासु स्थितान् देशान् ऋणजाले फसयति । अस्मिन् श्रीलङ्का, बाङ्गलादेशः, म्यान्मारदेशः च अन्तर्भवन्ति । भारतं अमेरिका, आस्ट्रेलिया, जापानदेशैः सह चीनदेशस्य वर्चस्वं न्यूनीकर्तुं अपि प्रयतते ।
Navy Day 2022: Celebrations outside National Capital for the first time
Read about Navy Day celebrations that will be held tomorrow:@DefenceMinIndia@indiannavy@SpokespersonMoDhttps://t.co/bWNTrzYOUT
— Prasar Bharati News Services & Digital Platform (@PBNS_India) December 3, 2022