
भारतं बाङ्गलादेशस्य विरुद्धं त्रिक्रीडाश्रृङ्खलायां प्रथमे एकदिवसीयक्रीडायां पराजितः अस्ति। ढाकानगरे क्रीडिते अस्मिन् मेलने के.एल.राहुल् (७३ रन) विहाय सर्वे भारतीयाः बल्लेबाजाः निराशाः अभवन् । अस्य कारणात् सम्पूर्णं दलं केवलं १८६ धावनाङ्कं कृत्वा सर्वं बहिः आसीत् ।
भारतीयाः गेन्दबाजाः दलं विजयद्वारे नेतुम् उत्तमं प्रदर्शनं कृतवन्तः, परन्तु क्षेत्रक्रीडकाः इतः अपि मेलनं हारितवन्तः । मोहम्मद सिराजः तेजस्वी गेन्दबाजीं कृत्वा १० ओवरेषु ३२ रनस्य कृते ३ विकेट् गृहीतवान् । अस्मिन् मेलने भारतस्य कृते बृहत्तमा कठिनतारूपेण उद्भूतः मेहदी हसन मिराजः ३८ रनस्य अपराजितपारीं कृत्वा हारितक्रीडायां दलस्य विजयाय साहाय्यं कृतवान्।
Team India Lost 1st Odi Match By 1 Wickets Against Bangladesh Ind Vs Ban Dhaka https://t.co/zvNyxVYChP
— TIMES18 (@TIMES18News) December 4, 2022
क्षेत्ररक्षकाः मेलनं जित्वा विजयं प्राप्तवन्तः
अस्मिन् मेलने १८७ धावनस्य लक्ष्यं अनुसृत्य बाङ्गलादेशस्य आरम्भः अतीव दुष्टः आसीत् इति वदामः। दीपकचहरः पारीयाः प्रथमे एव कन्दुके नजमुलहसनशान्तोः पुनः मण्डपं प्रेषितवान् आसीत् । तदनन्तरं कप्तानः लिटोन् दासः एकं अन्तं धारयन् ४१ रनस्य पारीं कृतवान् ।
तदनन्तरं शाकिब-अल्-हसनः, मुशफिकुर् रहीमः च अस्मिन् मेलने भारतस्य विजयस्य मार्गे अपि बाधां कृतवन्तः । परन्तु शार्दुल् ठाकुरः मध्य-ओवरेषु आर्थिकरूपेण गेन्दबाजीं कृतवान् ततः महमुदुल्लाहस्य निर्णायकं विकेटं गृहीत्वा मेलनं रोमाञ्चकं कृतवान् । तदनन्तरं मोहम्मद सिराजः आगमनमात्रेण मुशफिकुर् रहीमस्य क्लीन गेन्दबाजीं कृतवान् । इतः भारतस्य विजयस्य आशाः पुष्टाः भवन्ति स्म । ततः शीघ्रमेव अस्मिन् मेलने प्रथमं विकेटं गृहीत्वा कुलदीपसेनः अपि आफिफ हुसैनं मण्डपं प्रति प्रेषितवान् ।
What a performance 1st ODI Bangladesh vs India 😀😀
India allout 41.2overs outof 186 runs in this match…
Best of luck team Bangladesh…. pic.twitter.com/qRKhsXYura— Anik Ghosh Ovi (@anik_ovi1) December 4, 2022
तत्पश्चात् तस्मिन् एव ओवरे इबादत हुसैनः विकेटं मारयित्वा बहिः अभवत् । परन्तु तदा किञ्चित्पर्यन्तं मेहिदी हसनः भारतस्य बल्लेबाजान् उत्थाप्य कुलदीपसेन् इत्यनेन एकस्मिन् एव ओवरे षट्द्वयं कृतवान् । इतः पुनः भारतं १० विकेटं प्राप्तुं न शक्तवान् तथा च मेहिदी हसनः मुस्तफिजुर् च अन्तिमविकेटस्य कृते ५१ रनस्य अपराजितमेलविजयसाझेदारी साझां कृतवन्तौ।
अत्र पराजयस्य मुख्यकारणानि सन्ति
भारतस्य अस्य पराजयस्य मुख्यकारणं तस्य फील्डिंग् आसीत् । विशेषतः केएल राहुलः मेहदीहसनस्य कैचं पातयन् यदा अन्तिमविकेटस्य आवश्यकता आसीत्। तदनन्तरं वाशिङ्गटन-सुन्दरः ग्रहणस्य प्रयासं न कृतवान्, सः ग्रहणं ग्रहीतुं अपि न गतः । सः फील्डिंग्-क्रीडायां चतुःद्वयं अपि त्यक्तवान् यत् अस्मिन् कठिन-क्रीडायां अतीव महत्त्वपूर्णम् आसीत् । एतदतिरिक्तं गतद्वये ओवरे दीपकचहारः यथा पराजितः, तदपि टीम इण्डिया विजयीक्रीडायां पराजयं प्राप्तवान् ।
मोहम्मद सिराजः यः सर्वाधिकं सफलः गेन्दबाजः आसीत् तस्य ओवराः समाप्ताः आसन्। एतदेव कारणं यत् मेहदी हसनः सेट् कर्तुं अवसरं प्राप्तवान् । अधुना श्रृङ्खलायाः द्वितीयः मेलः अस्मिन् मैदाने ७ दिसम्बर् दिनाङ्के क्रीडितः भविष्यति, यः टीम इण्डिया इत्यस्य कृते करो वा मृतः वा भविष्यति।