
महिलाविधायकानां त्रिसदस्यीयसमित्याम् भाकपा आशा सीके, भाकपा यूप्रतिभा, क्रान्तिकारी मार्क्सवादीपक्षस्य केके रीमा च सन्ति। त्रयः अपि यूडीएफ घटकानाम् विधायकाः सन्ति। प्रायः एतादृशे समितिः एकः महिला सदस्यः भवति ।
केरलविधानसभायां नूतनः ऐतिहासिकः च उपक्रमः क्रियते। सदनस्य इतिहासे प्रथमवारं अध्यक्षस्य उपसभापतिस्य च अनुपस्थितौ महिलाविधायकाः कार्यवाहीयाः अध्यक्षतां करिष्यन्ति। एतदर्थं महिलाविधायकानां समितिः निर्मितवती अस्ति ।
अध्यक्षस्य एषः ऐतिहासिकः निर्णयः ए.न। शमशीरस्य अध्यक्षतायां सभायाः अनन्तरं गृहीतम्। एमबी राजेशस्य स्थाने शमशीरः स्पीकरपदं स्वीकृतवान् अस्ति। शमशीर् महिला अध्यक्षानां समितिं निर्मातुं प्रस्तावम् अयच्छत् । तदनन्तरं सत्ताधारी वामगठबन्धनेन द्वौ सुझावौ दत्तौ, विपक्षस्य यूडीएफ पक्षः च एकस्याः महिलाविधायकस्य नाम सूचितवान् ।
महिलाविधायकानां त्रिसदस्यीयसमित्याम् भाकपा आशा सीके, भाकपा यूप्रतिभा, क्रान्तिकारी मार्क्सवादीपक्षस्य केके रीमा च सन्ति । त्रयः अपि यूडीएफ-घटकानाम् विधायकाः सन्ति । प्रायः एतादृशे समितिः एकः महिला सदस्यः भवति ।
प्रथमकेरलविधानसभातः वर्तमानसप्तमसभापर्यन्तं कुलम् ५१५ सदस्याः एतादृशसमितिषु सम्मिलिताः सन्ति। एतेषु केवलं ३२ महिलाविधायकाः एव अस्मिन् समितियां अवसरं प्राप्तवन्तः। उमा थोमसः सदनस्य काङ्ग्रेसपक्षतः विधायकः अस्ति, परन्तु तस्याः अभावेपि यूडीएफ सङ्घः रीमायाः नाम सुझातवान्।