
मीडियां सम्बोधयन् प्रधानमन्त्री मोदी उक्तवान् यत् मतदाताः एतत् लोकतन्त्रस्य उत्सवं उत्साहेन आचरितवन्तः। एतदर्थं तस्मै अभिनन्दनं करोमि। निर्वाचनआयोगाय अपि अभिनन्दनं करोमि।
गुजरातविधानसभानिर्वाचनस्य द्वितीयचरणस्य ९३ आसनानां कृते मतदानं प्रचलति। इतरथा अहमदाबादस्य रानीपस्य निशान पब्लिक स्कूले प्रधानमन्त्री नरेन्द्र मोदी मतदानं कृतवान्। ते पङ्क्तौ स्थित्वा स्ववारं प्रतीक्षन्ते स्म, ततः मतदानं कृतवन्तः। सः प्रातः ९.३० वादनस्य समीपे मतदानकक्षं प्राप्तवान् आसीत् ।
मतदानं कृत्वा मीडियां सम्बोधयन् प्रधानमन्त्री मोदी उक्तवान् यत् मतदाताः एतत् लोकतन्त्रस्य उत्सवं उत्साहेन आचरितवन्तः। एतदर्थं तस्मै अभिनन्दनं करोमि। निर्वाचनआयोगाय अपि अभिनन्दनं करोमि यत् तेषां कृते अतीव प्रशंसनीयरूपेण निर्वाचनं सम्पूर्णविश्वस्य भारतस्य लोकतन्त्रस्य प्रतिष्ठां वर्धयति इति प्रकारेण निर्वाचनं कर्तुं महती परम्परा विकसिता अस्ति।
मतदानं कृत्वा पीएम मोदी उक्तवान् यत् गुजरातस्य जनाः सर्वेषां वचनं शृण्वन्ति, परन्तु सत्यं स्वीकुर्वन् तस्य स्वभावः एव। स्वभावानुसारं ते अपि बहुसंख्येन मतदानं कुर्वन्ति। गुजरातस्य मतदातानां कृते अपि अहं बहु कृतज्ञः अस्मि। सः अवदत् यत् गुजरात हिमाचल प्रदेश दिल्लीराज्ये मतदाताः अतीव उत्साहेन ‘लोकतन्त्रस्य उत्सवम्’ आचरितवन्तः।
मीडियां सम्बोधयन् प्रधानमन्त्रिणा मोदी उक्तवान् यत् मतदाताः एतत् लोकतन्त्रस्य उत्सवं उत्साहेन आचरितवन्तः। एतदर्थं तस्मै अभिनन्दनं करोमि। निर्वाचनआयोगाय अपि अभिनन्दनं करोमि।
गुजरातविधानसभानिर्वाचनस्य द्वितीयचरणस्य ९३ आसनानां कृते मतदानं प्रचलति। इतरथा अहमदाबादस्य रानीपस्य निशान पब्लिक स्कूले प्रधानमन्त्री नरेन्द्र मोदी मतदानं कृतवान्। ते पङ्क्तौ स्थित्वा स्ववारं प्रतीक्षन्ते स्म, ततः मतदानं कृतवन्तः। सः प्रातः ९.३० वादनस्य समीपे मतदानकक्षं प्राप्तवान् आसीत् ।
मतदानं कृत्वा मीडियां सम्बोधयन् प्रधानमन्त्री मोदी उक्तवान् यत् मतदाताः एतत् लोकतन्त्रस्य उत्सवं उत्साहेन आचरितवन्तः। एतदर्थं तस्मै अभिनन्दनं करोमि। निर्वाचनआयोगाय अपि अभिनन्दनं करोमि यत् तेषां कृते अतीव प्रशंसनीयरूपेण निर्वाचनं सम्पूर्णविश्वस्य भारतस्य लोकतन्त्रस्य प्रतिष्ठां वर्धयति इति प्रकारेण निर्वाचनं कर्तुं महती परम्परा विकसिता अस्ति।
प्रधानमन्त्रिणः नरेन्द्रमोदीयाः माता हीराबा गान्धीनगरे मतदानं करोति। हिरा बा चक्रकुर्सीया मतदानकेन्द्रं प्राप्य मतदानं कृतवती । तस्मिन् एव काले मतदानानन्तरं पीएम मोदी इत्यस्य भ्राता सोमाभाई मोदी इत्यनेन उक्तं यत्, ‘२०१४ तः परं केन्द्रेण कृतं प्रकारस्य कार्यं जनाः उपेक्षितुं न शक्नुवन्ति। अहं तस्मै पीएम मोदी अवदम् यत् सः देशस्य कृते बहु कार्यं करोति, सः अपि किञ्चित् विश्रामं कुर्यात्।