
मध्यप्रदेशे स्वास्थ्यव्यवस्थायाः उन्नयनार्थं सर्वकारः कोटिरूप्यकाणां बजटं व्यययति । परन्तु एतदपि ग्राम्यक्षेत्रेषु स्वास्थ्यव्यवस्थाः अद्यापि पटरीतः पतिताः दृश्यन्ते।नवीनतमः प्रकरणः जबलपुरस्य ग्रामीणक्षेत्रस्य शाहपुरायाः सामुदायिकस्वास्थ्यकेन्द्रस्य अस्ति। तत्र वार्डस्य शय्यायां एकः आवारा श्वः आश्रितः अस्ति। कश्चन विडियो कृत्वा सामाजिकमाध्यमेषु स्थापितवान्।
वीथिकुक्कुरस्य भिडियो सामाजिकमाध्यमेषु भृशं वायरल् भवति। अस्मिन् विडियोमध्ये सामुदायिकस्वास्थ्यकेन्द्रे रोगिणां शय्यासु पथकुक्कुरः नगरः आगच्छति। सम्पूर्णे चिकित्सालये बहु मलिनता वर्तते। चिकित्सालयस्य प्रत्येकस्मिन् कोणे कचराणां राशयः दृश्यन्ते । सम्पूर्णे चिकित्सालये केवलं वीथिकुक्कुराः एव दृश्यन्ते । यदा चिकित्सालये कर्मचारी अपि न दृश्यते तदा स्थितिः अधिका भवति।
शाहपुरावासी सिद्धार्थजैनः गर्भवतीपत्न्या सह सामुदायिकस्वास्थ्यस्य कृते गतः आसीत्। परन्तु तत्र स्थितिं दृष्ट्वा सः स्वयमेव आश्चर्यचकितः अभवत् । सम्पूर्णे चिकित्सालये वीथिकुक्कुराः दृश्यन्ते स्म । दण्डस्य नाम्ना एकः एव परिचारिका आसीत् । वैद्यः न लब्धः।अत एव सिद्धार्थजैनः एतां दुर्दशां स्वस्य मोबाईलेन गृहीतवान्। ततः च सामाजिकमाध्यमेषु प्रकाशितम्। अयं भिडियो सर्वकारीयचिकित्सालयानां व्यवस्था कथं दुर्गता अस्ति इति यथार्थं कथयति स्म।