
इन्दौर नगरस्य एकस्मिन् सर्वकारीय कानून महाविद्यालये धार्मिक कट्टरता प्रसारस्य विषये उच्चस्तरीय अनुसन्धानं प्रचलति | उच्चशिक्षाविभागस्य समितिः तस्य अन्वेषणं कुर्वती अस्ति, एतावता १३ प्राध्यापकानाम् कर्मचारिणां च लिखितवक्तव्यं अभिलेखितं, अन्वेषणं विमुखीकर्तुं प्रयत्नाः अपि क्रियन्ते, प्रकरणं धार्मिककट्टरता, प्रेम जिहाद तथा कैफे, रेस्टोरन्ट् इति च इत्यनेन सह सम्बद्धम् अस्ति पबमध्ये आह्वयन्तु, परन्तु केवलं पुस्तकं चालू कर्तुं प्रयत्नः क्रियते।
१३ प्राध्यापकानाम् वक्तव्यानि
इन्दौरस्य विधिमहाविद्यालये धार्मिक अतिवादस्य प्रसारस्य विषये जाँचसमितिः जाँचं कुर्वती अस्ति, उच्चशिक्षाविभागस्य अतिरिक्तनिदेशिका डा. मिर्जा मोइज बैग, डॉ. फिरोज अहमद मीर, डॉ. सुहैल अहमद वाणी सहित प्रो. मिलिन्दकुमार गौतम, डॉ. पूर्णिमा बिसे सहित १३ जनानां वक्तव्यं गृहीतम् अस्ति।
मन्त्रीबान्धवस्य प्रकरणम्
विवादास्पदस्य पुस्तकस्य सामूहिकहिंसा तथा आपराधिकन्यायव्यवस्थायाः क्रयणस्य विषये कथ्यते यत् एतत् पुस्तकं २०१४ तमे वर्षे महाविद्यालयस्य तत्कालीनस्य प्राचार्यस्य डॉ. सुधा सुरेश सिलावस्य, होलकरस्य प्राचार्यस्य डॉ. सुरेश सिलावस्य च समये क्रीतम् आसीत् विज्ञानमहाविद्यालयः, डॉ. सुधा इत्यस्याः पतिः।जाँचसमित्याम् अन्तर्भूतः सः जलसंसाधनमन्त्री तुलसीराम सिलावस्य अग्रजः अस्ति, यद्यपि अखिलभारतीयविद्यार्थीपरिषदः कथयति यत् एषः प्रकरणः धार्मिककट्टरता, प्रेमजिहादस्य प्रसारणं, बालिकाछात्राणां कैफे-गृहेषु नेतुम् च विषयः अस्ति , भोजनालयाः पबाः च। एतादृशे सति मन्त्रिणा अन्वेषणं विमुखीकर्तुं आरोपं कृत्वा विषयं विमुखीकर्तुं प्रयत्नाः क्रियन्ते, पुस्तकस्य क्रयणस्य चर्चा वर्तते।
यदा पुस्तकं प्रतिषिद्धं भवति तदा अध्ययनं किमर्थम्
मुख्यः विषयः अस्ति यत् यदा २०१५ तमे वर्षे एतत् पुस्तकं प्रतिबन्धितम् आसीत् तदा महाविद्यालये एतत् पुस्तकं पाठयितुं किं औचित्यं आसीत्। सः कार्यसूचना अन्तर्गतं पाठ्यते, समाजे विषं दातुं प्रयत्नः अभवत्, वयं इच्छामः यत् मन्त्रीपरिवारस्य सदस्याः तत्र स्युः, तथापि जाँचसमित्या न्यायपूर्णं अन्वेषणं करणीयम्, अपराधिनः च भृशं दण्डं दातव्यम्।
मन्त्री आम् इति अवदत्
जलसंसाधनमन्त्री तुलसी सिलावट् कथयति यत् प्रकरणं विमुखीकर्तुं प्रयत्नाः क्रियन्ते, ये एतत् कार्यं कृतवन्तः तेषां कारागारे स्थानं भवेत्, वयं कठोरकार्याणि करिष्यामः। कोपि अपराधी न मुक्तः भविष्यति। परिवारे आरोपानाम् विषये उक्तवान् यत् यस्य दोषी अस्ति तस्य दण्डः अवश्यं भवितव्यः, दण्डं प्राप्तुं अहं भवतां सर्वेषां सह अस्मि, अन्ये महाविद्यालयाः अपि अन्वेषणं क्रियन्ते, यत्र एतादृशाः कार्याणि लभ्यन्ते, तेषां विरुद्धं अपि कार्यवाही भविष्यति।विल .
गैर जमानतीय धाराएँ
भंवरकुआन थानानगरे विवादास्पदस्य पुस्तकस्य लेखकः डॉ. फरहतखानःविधि महाविद्यालय प्राचार्य डॉ. एनामुर रहमान डॉ. मिर्जा मोजिजबैगस्य अमर लॉ प्रकाशनस्य च विरुद्धं गम्भीरधाराणाम् अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति, अभियुक्तानां उपरि आरोपिताः धाराः जमानतरहिताः सन्ति, अतः अधुना आरोपी शीघ्रमेव गृहीतुं शक्यते।