
प्रकाशयति
प्रथमः टेस्ट् क्रीडा पाकिस्तान इङ्ग्लैण्ड् देशयोः मध्ये भवति
रावलपिण्डी नगरस्य पाटा क्रीडाङ्गणे जो रूट् विपरीतहस्तेन बल्लेबाजीं कृतवान्
प्रथमः टेस्ट्-क्रीडाः रावलपिण्डी नगरे पाकिस्तान इङ्ग्लैण्ड्योः मध्ये भवति। इङ्ग्लैण्ड् २६४ रनस्य कृते द्वितीयपारीं घोषितवान्, पाकिस्तानस्य कृते ४ सत्रेषु ३४३ रनस्य लक्ष्यं दत्त्वा मेलनं जितुम् अकरोत् । टेस्ट् क्रीडायाः चतुर्थे दिने इङ्ग्लैण्ड् देशस्य जो रूट् इत्यस्य विपरीतहस्तेन बल्लेबाजीं कृत्वा महती चर्चा आसीत् । अस्मिन् विषये पाकिस्तानस्य पूर्वः द्रुतगण्डकः शोएब अख्तरः स्वस्य अप्रसन्नतां प्रकटितवान्, रूट् अस्मान् उपहासितवान् इति च अवदत्। पाकिस्तानदलेन एतस्य उत्तरं स्वक्रीडायाः माध्यमेन दातव्यम्।
शोएब अख्तरः स्वस्य यूट्यूब चैनेल्मध्ये अवदत् यत्, ‘इंग्लैण्ड्-देशः अस्माकं उपहासं कृतवान् । रूट् विपरीतहस्तेन क्रीडन्तं दृष्ट्वा मया विचित्रं ज्ञातम्। इदानीं पाकिस्तानेन किं कर्तव्यम्, इतः तेषां ३.५ औसतेन धावनं कर्तव्यम्। यदि सः इङ्ग्लैण्ड्-दलस्य वधं करोति तर्हि तस्य आत्मविश्वासः वर्धते, आङ्ग्ल-दलस्य आत्मविश्वासः च भग्नः भविष्यति, यत् पाकिस्तान-दलं गम्भीरतापूर्वकं न गृह्णाति ।
शोएबः अपि अवदत् यत् यदि पाकिस्तानदेशः इङ्ग्लैण्ड्-देशं पराजयितुं हृदयं वृक्कं च दर्शयति तर्हि सः मेलने विजयं प्राप्स्यति। शोएबः पाकिस्तानदलं ‘बाज्बल्’ इति क्रीडितुं सल्लाहं दत्तवान् अस्ति । ‘रावालपिण्डी एक्स्प्रेस्’ इति नाम्ना लोकप्रियः शोएबः अवदत् यत् यदि पाकिस्तानः अस्मिन् मेलने विजयं प्राप्नोति तर्हि इङ्ग्लैण्ड् अवगमिष्यति यत् ते पारी घोषयित्वा सम्यक् न कृतवन्तः इति। अपरपक्षे यदि इङ्ग्लैण्ड्देशः अस्मिन् टेस्ट्-क्रीडायां विजयं प्राप्नोति तर्हि सः मेलनं सममूल्यं प्राप्तुं न आगतः इति सर्वथा सत्यं स्यात् । तस्य अभिप्रायः आसीत् यत् अस्माभिः केवलं पराजये विजयाय च क्रीडितव्यम् इति ।
शोएब अख्तरः अवदत् यत् रावलपिण्डी क्रीडाङ्गणस्य विषये बहवः शिकायतां सन्ति, परन्तु तस्मिन् अपि केचन उत्तमाः विषयाः पश्यामि। न्यूनातिन्यूनं गेन्दबाजानां फिटनेसः पुनः आगच्छति। अस्मिन् टेस्ट्-क्रीडायां नसीमशाहः एतावन्तः ओवराणि कृतवान् यत् सः एकस्मिन् दिने २० टी २० क्रीडाः कृतवान् ।