
राकांपा केरलस्य अध्यक्षः पी.सी.चक्को उक्तवान्, यदि शशि थरूरः राकांपायां आगच्छति तर्हि वयं तस्य हार्दिकं स्वागतं करिष्यामः।
काङ्ग्रेसस्य वरिष्ठनेता शशि थरूरः शीघ्रमेव दलं त्यक्तुम् अर्हति। अस्य विषये अपि अनुमानाः अभवन् शशि थरूरः शीघ्रमेव राकांपायां सम्मिलितुं शक्नोति इति वार्ता अस्ति। एनसीपी केरलस्य अध्यक्षः पी.सी.चक्को इत्यनेन अपि एतत् सूचितम् अस्ति।
कन्नूर्नगरे सः अवदत् यत्, “यदि काङ्ग्रेस सांसदः शशि थरूरः एनसीपी-पक्षे सम्मिलितः भवति तर्हि वयं तस्य हार्दिकं स्वागतं करिष्यामः” इति। काङ्ग्रेसपक्षः तं निष्कासयति चेदपि सः तिरुवनन्तपुरमतः सांसदः एव भविष्यति। पीसी चक्को अवदत्, अहं न जानामि यत् थरूरः काङ्ग्रेसेन उपेक्षितः भवति।
काङ्ग्रेस पक्षे राष्ट्रपतिपदस्य निर्वाचनात् आरभ्य शशि थरूरस्य दलस्य अवहेलना क्रियते इति अनुमानं क्रियते। मल्लिकार्जुनखर्गे अध्यक्षत्वेन थरूरः बृहत्तरभूमिकाभ्यः दूरं स्थापितः अस्ति, येन थरूरः क्रुद्धः अस्ति। ज्ञातव्यं यत् थरूरः अपि राष्ट्रपतिपदार्थं नामाङ्कनं दाखिलवान् आसीत्। परन्तु सः खर्गे इत्यनेन सह निर्वाचने महता अन्तरेन पराजितः । तदनन्तरं सः काङ्ग्रेसस्य उच्चस्तरीयसमित्यासु अपि स्थानं न प्राप्तवान् ।
इदानीं शशि थरूरः एनसीपी सङ्घस्य सदस्यतायाः विषये अनुमानं खण्डितवान् अस्ति। पीसी चक्को इत्यस्य वक्तव्यस्य अनन्तरं थरूरः उक्तवान् यत् अहं एनसीपी न गच्छामि। मया पीसी चक्को इत्यनेन सह अस्य विषयस्य चर्चा अपि न कृता। पूर्वं थरूरः अपि अप्रसन्नतायाः वार्तायां स्पष्टीकरणं दत्तवान् अस्ति। पूर्वं सः उक्तवान् आसीत् यत् सः दलस्य कस्यचित् विरुद्धं न उक्तवान्, न च निर्देशस्य विरुद्धं कार्यं कृतवान् इति। यदि कश्चित् तथा मन्यते तर्हि प्रमाणं प्रस्तुतं कुरुत। किमर्थम् एतादृशः विवादः निर्मितः ? न मया कस्यचित् दोषः आरोपितः वा। मम पक्षतः शिकायतां समस्या वा नास्ति। सर्वान् एकत्र द्रष्टुं मम समस्या नास्ति, न च मम कस्यचित् सह वार्तालापस्य समस्या अस्ति।