
रविचन्द्राश्विनस्य मतं यत् भारतं एतादृशः देशः भवति यत्र क्रिकेट्क्रीडा कठिना भवति। अश्विनः ऋतुराज गैकवाडस्य उदाहरणं स्वस्य वचनं व्याख्यातुं दत्तवान् अस्ति।
प्रकाशयति
ऋतुराज गैकवाडः अद्यैव विजय हजारे ट्राफी क्रीडायां शानदारं प्रदर्शनं कृतवान् अस्ति ।
ऋतुराज गैकवाड् इत्यनेन ५ मेलनेषु ६६० रनाः २२० रनस्य प्रभावशालिनः औसतेन प्राप्ताः ।
ऋतुराज गैकवाडः विजय हजारे ट्राफी २०२२ इत्यस्मिन् अपि द्विशतकं कृतवान् अस्ति ।
२०२३ तमस्य वर्षस्य एकदिवसीयविश्वकपस्य १२ मासाः अपि न्यूनाः अवशिष्टाः सन्ति। भारतीयक्रिकेट् दलेन वरिष्ठसदस्यानां परितः खिलाडी समूहस्य निर्माणं आरब्धम् अस्ति तथा च एतेन युवानः अन्ये च क्रीडकाः स्वस्य दावान् दावं कर्तुं अवसरः प्राप्तः। अग्रणीषु एकं निश्चितं नाम ऋतुराज गैकवाडः अस्ति, यस्य सद्यः समाप्तविजय हजारे ट्राफी २०२२ इत्यस्मिन् अद्भुतरूपेण सर्वान् आश्चर्यचकितं कृतवान्। तस्य एतत् तेजस्वी प्रदर्शनं दृष्ट्वा सर्वेषां मनसि एकः एव प्रश्नः उत्पद्यते यत् सः भारतस्य एकदिवसीय-स्थापनस्य भागः किमर्थं न अस्ति ? अस्य च प्रश्नस्य उत्तरं टीम इण्डिया इत्यस्य तारकक्रीडकेन दत्तम् अस्ति।
ऋतुराज गैकवाडः घरेलुक्रिकेट् क्रीडायां महाराष्ट्रस्य प्रतिनिधित्वं करोति तथा च विजय हजारे ट्राफी २०२२ इत्यस्मिन् केवलं पञ्चसु मेलनेषु उद्घाटनक्रीडकः २२० रनानाम् प्रभावशालिनः औसतेन ६६० रनस्य स्कोरं कृतवान्, यत्र द्विशतकं च अभवत् स्पर्धायाः सेमीफाइनल् क्रीडायां सः प्रथमः बल्लेबाजः अभवत् यः एकस्मिन् ओवरे सप्तषट्कं कृतवान् भारतीयक्रिकेट् क्रीडायाः अन्येषु कस्मिन् अपि युगे एतादृशं प्रदर्शनं कृत्वा तत्क्षणमेव राष्ट्रिय व्यवस्थायां पुनरागमनं स्यात्, तथापि स्थानं प्राप्तुं स्पर्धां दृष्ट्वा गायकवाड् महोदयेन किञ्चित् अधिकं प्रतीक्षा कर्तव्या भवेत्
भारतीयः आफ् स्पिनरः रविचन्द्रन अश्विनः २५ वर्षीयस्य खिलाड्यस्य प्रशंसाम् अकरोत्, परन्तु तस्य विश्वासः अस्ति यत् तस्य कृते क्रीडा एकादश मध्ये स्थानं प्राप्तुं अतीव कठिनं भविष्यति। अश्विनः स्वस्य यूट्यूब चैनेल् मध्ये अवदत् यत्, “यतो हि सः (गैकवाडः) भारतस्य अस्ति, तस्मात् सः कस्य स्थाने स्थास्यति? ते प्रतिस्थापनमपि न कुर्वन्ति, परन्तु पश्यन्तु ते केन सह स्पर्धां कुर्वन्ति शिखर धवन, रोहित शर्मा, शुबमन गिल तथा च अस्माकं ऋषभ पन्तस्य उद्घाटनम् अपि अस्ति।
सः अपि अवदत् यत्, “भारतदेशः वस्तुतः क्रिकेट् क्रीडायाः कठिनः देशः भवति अर्थात् स्थानस्य स्पर्धा तीव्रा भवति। ऋतुराजः च तत् तीव्रं न करोति। सः विनोदार्थं धावनं कृतवान्। अद्भुत, सुकृत, ऋतुराज गायकवाड।
ऋतुराज गैकवाड् आईपीएल क्रीडायां चेन्नै सुपर किङ्ग्स् क्लबस्य प्रतिनिधित्वं करोति, गतवर्षे यदा मताधिकारः उपाधिं प्राप्तवान् तदा सः ऑरेन्ज कैप् विजेता आसीत्। अश्विनः अपि अवदत् यत्, “अहं निश्चयेन सीएसके क्लबस्य सर्वे प्रशंसकाः अतीव प्रसन्नाः सन्ति। ऋतुराज गैकवाडः सम्पूर्णे विश्वे प्रसिद्धिं अर्जयिष्यति इति कालस्य विषयः एव।