
सम्पूर्णे विश्वे मृत्तिका शनैः शनैः क्षीणा भवति । यदि एवं निरन्तरं भवति तर्हि आगामिषु ६० वर्षेषु विश्वस्य शीर्षभूमिः प्रायः समाप्तः भविष्यति। यदा मृत्तिका न भविष्यति तदा कृषि भोजन पान वस्तूनि कुतः आगमिष्यन्ति ? अत एव इतः परं तस्य विषये सावधानतायाः आवश्यकता वर्तते।
प्रकाशयति
भारते ९६ मिलियन हेक्टेर् भूमे मृदाक्षरणम्
देशे मृत्तिकातः जैविककार्बनस्य निरन्तरं न्यूनता भवति ।
विश्वस्य उपरितनभूमिः ६० वर्षेभ्यः परं प्रायः गता भविष्यति
अद्य सम्पूर्णे विश्वे मृदादिवसः आचर्यते। परन्तु मृत्तिकाविषये बहवः चिन्ताजनकाः विषयाः निरन्तरं अग्रे आगच्छन्ति। भूमिः द्रुतगत्या स्वस्य उपरितनभूमिं नष्टं कुर्वती अस्ति । भारते कुलभौगोलिकक्षेत्रस्य २९% भागः (३२८.७ मिलियन हेक्टेर्) अर्थात् ९६.४ मिलियन हेक्टेर् अधिकं क्षीणः अभवत् । तस्मिन् एव काले विश्वे मृदा उर्वरतायाः हानिः भवति इति सन्दर्भे ४० प्रतिशतं यावत् न्यूनता वर्धिता अस्ति । एतेन वैश्विकस्य सकलराष्ट्रीयउत्पादस्य प्रायः अर्धभागः जोखिमे भवति । एतदतिरिक्तं मृत्तिकातः कार्बनिककार्बनस्य निरन्तरं न्यूनता भवति । नित्यं न्यूनमानस्य कार्बनिककार्बनस्य कारणेन उत्पादकता प्रतिकूलरूपेण प्रभाविता अस्ति । यदि एवं भवति तर्हि कतिपयवर्षेभ्यः परं भूमिः बहुषु स्थानेषु वन्ध्या भविष्यति ।
शताब्दशः कृषिप्रथानां, खननस्य, वनानां कटनस्य च माध्यमेन भूमिस्य अतिशोषणस्य कारणेन मृदाया: एषा स्थिति: अस्ति । यदि एषा प्रवृत्तिः निरन्तरं भवति तर्हि अन्नस्य आपूर्तिं बाधित्वा अस्मिन् शतके एव द्रुतगत्या जैवविविधतायाः हानिः, जातिविलुप्तिः च भविष्यति । वैज्ञानिकप्रतिवेदनानि अपि दर्शयन्ति यत् यदि एतादृशेन दरेन मृत्तिका शोषणं निरन्तरं भवति तर्हि आगामिषु ६० वर्षेषु विश्वस्य शीर्षभूमिः प्रायः समाप्तः भविष्यति
एतस्य मृदाहानिकारणात् न केवलं भारते अपितु सम्पूर्णे विश्वे अनेके परिवर्तनानि कर्तुं आवश्यकता वर्तते। कृषिकार्यं पुरातनमार्गाणां आवश्यकता वर्तते। एतेन सह अधिकाधिकं वृक्षरोपणस्य आवश्यकता वर्तते । तदतिरिक्तं मृत्तिकायाः रक्षणार्थं भू-उपयोग-प्रथाः अनावृष्टि-जलप्रलय-वन्यजलाग्निवालुका तूफान धूलि सम्बद्ध प्रदूषणयोः निवारणे अपि सहायकाः भवितुम् अर्हन्ति । संयुक्तराष्ट्रसङ्घस्य सम्मेलनस्य अन्तर्गतं २०३० तमे वर्षे एककोटिहेक्टेर् बंजरभूमिं पुनः स्थापयितुं अनेके देशाः पूर्वमेव निर्णयं कृतवन्तः । भारतं स्वपक्षतः तस्मिन् वर्षे यावत् देशस्य २६ मिलियन हेक्टेर् भूमिं पुनः स्थापयितुं कार्यं कुर्वन् अस्ति ।
कार्बनिककार्बनस्य तीव्रगत्या न्यूनता भवति निरन्तरकृषौ रसायनानां उपयोगात् अन्यत् प्रमुखं खतरा जैविककार्बनस्य हानिः अस्ति । विगत १५ वर्षेषु जैविककार्बनस्य ७०% न्यूनता अभवत् । मृत्तिकायां कार्बनस्य अभावेन कृषिउत्पादने प्रतिकूलप्रभावः अभवत् । क्षेत्रेषु मृदाया: उर्वरकशक्तिं वर्धयितुं कृषकैः रसायनानां प्रचुरमात्रायां उपयोगः क्रियते। रसायनानां प्रयोगात् मृत्तिका एतावत् कठिना अभवत् यत् तस्याः चूर्णीकरणं कर्तव्यम् आसीत् । समाचारानुसारं बहुषु स्थानेषु मृदाया: पीएच् ८ यावत् अभवत् । ७.२ यावत् तत्र एव भवितुम् अर्हति स्म ।मृत्तिकायां नाइट्रोजनं प्रतिहेक्टेर् ४०० किलोग्रामं भवेत्, परन्तु शून्यं प्राप्तम् अस्ति । एतेभ्यः सर्वेभ्यः वयं अनुमानं कर्तुं शक्नुमः यत् आगामिषु दिनेषु मृत्तिकायाः स्थितिः का भवितुम् अर्हति इति ।
व्याख्यातव्यं यत् २०१३ तमस्य वर्षस्य जूनमासे विश्वखाद्यकृषिसङ्गठनस्य महासभायाः प्रतिवर्षं ५ दिसम्बरदिनाङ्के ‘विश्वमृदादिवसः’ आयोजयितुं निर्णयः कृतः । खाद्यसुरक्षा, जलसुरक्षा, व्यापकपारिस्थितिकीतन्त्रसुरक्षा च मृदाः महत्त्वपूर्णाः सन्ति । यथा कथ्यते यत् यदि भवतः हस्ते भोजनं भवति तर्हि भवतः हृदये आतङ्कः न भवति। खाद्यसुरक्षां सुनिश्चित्य प्रथमं सोपानं मृदासुरक्षां सुनिश्चितं भवति ।