
निर्देशकस्य वेत्रीमारणस्य निर्देशने क्रियमाणस्य ‘विदुथलै’ चलच्चित्रस्य शूटिंग् चेन्नै नगरस्य वण्डलूर् नगरे प्रचलति स्म। अस्मिन् समये स्टन्ट् क्रीडकः एस सुरेशः स्टन्ट् कार्यं कुर्वन् मृतः ।
दक्षिण उद्योगतः अतीव दुःखदः समाचारः आगतः। राष्ट्रियपुरस्कारविजेतनिर्देशकविजयसेथुपतिस्य चलच्चित्रस्य सेट्-मध्ये दुर्घटना अभवत्। स्टन्टमैन् एस सुरेशः विजयसेथुपतिस्य कृते स्टन्ट् कुर्वन् आसीत् यदा सः दुर्घटनाम् अकरोत् यस्य परिणामेण तस्य मृत्युः अभवत्। कृपया कथयतु यत् एस सुरेशः ५४ वर्षीयः आसीत्।
निर्देशकस्य वेत्रीमारणस्य निर्देशने क्रियमाणस्य ‘विदुथलै’ चलच्चित्रस्य शूटिंग् चेन्नै नगरस्य वण्डलूर् नगरे प्रचलति स्म। अस्मिन् काले सुरेशः मुख्य स्टन्ट् निर्देशकेन सह सहायकरूपेण प्रदर्शनं कुर्वन् आसीत् । यदा सः स्टन्ट् करोति स्म तदा तस्य समन्वयकाः अपि तत्र उपस्थिताः आसन् । चलचित्रस्य एकस्य दृश्यस्य अनुसारं तस्य ऊर्ध्वतः कूर्दनस्य स्टन्ट् कर्तव्यम् आसीत् । समाचारानुसारं सुरेशः रज्जुसाहाय्येन क्रेने बद्धः आसीत्, परन्तु दृश्यस्य आरम्भमात्रेण रज्जुः भग्नः अभवत्, ततः स्टन्ट् क्रीडकः सुरेशः प्रायः २० पाद-उच्चतः सीधा अधः पतितः त्वरया सः निजचिकित्सालये नीतः, तत्र वैद्याः तं मृतं आनीतं इति घोषितवन्तः ।
मीडिया सञ्चारमाध्यमानां समाचारानुसारं सुरेशः २५ वर्षाणि यावत् चलच्चित्रक्षेत्रे स्टन्टमैनरूपेण कार्यं कुर्वन् आसीत् । अस्य दुर्घटनायाः अनन्तरं चलच्चित्रस्य शूटिंग् स्थगितम् अस्ति । एतेन सह सेट् स्थले एतस्याः घटनायाः अनन्तरं पुलिसैः अपि प्रकरणम् आरब्धम् अस्ति ।