
अफगानिस्तानस्य बल्खप्रान्ते विशालः विस्फोटः अभवत्। अफगानिस्तानतः प्राप्तस्य प्रतिवेदनस्य अनुसारं बाल्खप्रान्ते विस्फोटे न्यूनातिन्यूनं ५ जनाः मृताः।
अफगानिस्तानस्य बल्खप्रान्ते विशालः विस्फोटः अभवत्। अफगानिस्तानदेशस्य प्रतिवेदनानुसारं तैलकम्पन्योः कर्मचारिणः वहन्त्याः वाहनस्य मध्ये एषः विस्फोटः अभवत्। विस्फोटे ५ जनाः मृताः।
तेलकम्पनीकर्मचारिणः वहन्त्याः वाहनस्य विस्फोटः
एकस्याः तैलकम्पन्योः कर्मचारिणः वहन्त्याः वाहनस्य मध्ये एषः विस्फोटः अभवत् । अस्मिन् विस्फोटे न्यूनातिन्यूनं ५ जनाः मृताः सन्ति उत्तरे अफगानिस्तानस्य बल्खप्रान्तस्य पुलिसप्रवक्ता मोहम्मद आसिफ वाजेरी इत्यनेन उक्तं यत् मंगलवासरे प्रातः ७ वादने बाल्खप्रान्ते बसयानेन विस्फोटः अभवत्।
एतत् वाहनम् हेर्टेन् ऑयल कम्पनी इत्यस्य कर्मचारिणां आसीत्। आसिफः अपि अवदत् यत् अद्यावधि स्पष्टं न भवति यत् विस्फोटस्य पृष्ठतः कः अस्ति। अफगानिस्तानदेशे अन्तिमेषु मासेषु बहवः आक्रमणानि अभवन् इति वदामः। एतेषु केषुचित् आक्रमणेषु इस्लामिक स्टेट् इत्यनेन अपि दावाः कृताः सन्ति।