
हंसिका मोतवानी, सोहेल कथुरिया च अन्ततः पतिपत्नीरूपेण विवाहं कृतवन्तौ। दम्पत्योः विवाहः ४ दिसम्बर् दिनाङ्के जयपुरस्य ४५० वर्षीयस्य मुण्डोटादुर्गे, प्रासादे च परिवारमित्राणां उपस्थितौ अभवत् । विवाहस्य बहवः चित्राणि, भिडियो च सामाजिकमाध्यमेषु वायरल् अभवन् । इदानीं इदानीं अभिनेत्री स्वयमेव विवाहस्य चित्रं स्वस्य इन्स्टाग्रामे साझां कृतवती अस्ति।
हंसिका मोटवानी इत्यनेन इन्स्टाग्रामे विवाहस्य त्रीणि चित्राणि स्थापितानि सन्ति। प्रथमे फोटो मध्ये सा पतिः सोहैलस्य हस्तं धारयन्ती दृश्यते। तयोः मुखयोः सुखं स्पष्टतया दृश्यते । द्वितीयचित्रे सोहैलः हंसिकायाः आग्रहे सिन्दूकं प्रयोजयन् दृश्यते तथा च तृतीये चित्रे उभौ नृत्यं कुर्वन्तौ दृश्यतः।
हंसिका इत्यस्याः रूपस्य विषये वदन्त्याः अस्मिन् विशेषे अवसरे सा सुन्दरं रक्तं विज्ञापनं सुवर्णवर्णं लहङ्गा धारितवती, यस्मिन् सा अतीव सुन्दरी दृश्यते स्म । सः तस्मिन् द्विगुणं दुपट्टं वहति स्म । हस्ते कण्ठपुटं, माङ्ग टीका, नाथं, कलिरे च धारयित्वा अभिनेत्री अतीव सुन्दरी दृश्यते स्म । यत्र सोहैलः क्रीमवर्णस्य शेरवानीयां दृष्टः आसीत्।
हंसिकायाः विवाहपूर्वं गुरुवासरात् आरब्धम् आसीत् । प्रथमं मेहन्दी समारोहः, ततः सूफी रात्रिः, ततः संगीत समारोहः च आयोजितः ।
सोहेल कथुरिया मुम्बईनगरस्य व्यापारी अस्ति । हंसिका मोटवानी, सोहेल कथुरिया च व्यापारिकसाझेदारौ स्तः, एकत्र इवेण्ट् मैनेजमेण्ट् च कुर्वन्ति । सोहैलस्य वस्त्रव्यापारः अपि अस्ति । एकत्र कार्यं कृत्वा तयोः सामीप्यः वर्धितः, प्रेम्णा पतितः अधुना दम्पती विवाहितः अस्ति । विवाहात् पूर्वं तौ पेरिस्-नगरे नियोगं कृतवन्तौ । सोहैलः जानुभ्यां उपविश्य हंसिकां विवाहं प्रस्तावितवान् आसीत् ।