
२०२२ तमे वर्षे इमरानखानस्य अनेकाः विघ्नाः अभवन्, एप्रिलमासे विद्रोहस्य सामना कर्तव्यः अभवत् तथा च संसदे अविश्वासप्रस्तावस्य समये तस्य सर्वकारः पतितः, ततः सः पीएमपदं हारितवान् ततः अक्टोबर् मासे निर्वाचनआयोगेन संसदस्य सदस्यतायाः अयोग्यतां प्राप्तवान् । अधुना नवीनतमप्रकरणे तस्य पीटीआई प्रमुखत्वेन कार्यक्षेत्रम् अपि समाप्तं भविष्यति ।
पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य राजनैतिकजीवनस्य ‘समाप्त्य’ सज्जता प्रचलति। तस्य क्लेशाः पाकिस्ताने एव समाप्ताः न भवन्ति इति भाति। प्रथमं निर्वाचनआयोगेन तस्य संसदस्य सदस्यतां रद्दं कृतम्, परन्तु अधुना इमरानस्य उपरि पाशः अधिकं कठिनः अभवत्। पाकिस्तानस्य निर्वाचनआयोगेन पाकिस्तानतहरीक ए इन्साफ् (पीटीआई) इत्यस्य अध्यक्षपदात् तस्य निष्कासनस्य प्रक्रिया अपि आरब्धा अस्ति।
तोशाखानाप्रकरणे संसदसदस्यतायाः अयोग्यतां कृत्वा निर्वाचनआयोगः एतत् पदं स्वीकुर्वन् गच्छति। इमरानखानः पीटीआइ सङ्घस्य कर्ता इति वदामः, सः अस्य दलस्य रक्तस्वेदेन सिञ्चनं कृत्वा पाकिस्ताने राजनैतिकदलरूपेण स्थातुं कृतवान्। यदि इमरानखानः वास्तवमेव पीटीआई अध्यक्षपदात् निष्कासितः भवति तर्हि सम्भवतः तस्य राजनैतिकजीवने सर्वाधिकं आघातः भविष्यति। यतः तदा तस्य दलस्य नेतृत्वं अन्यस्मै समर्पयितव्यं भविष्यति।
पाकिस्तानस्य एकस्याः वृत्तपत्रस्य अनुसारं इमरानखान इत्यस्मै अस्मिन् विषये सूचना दत्ता, अस्य विषयस्य श्रवणार्थं डिसेम्बर्-मासस्य १३ दिनाङ्कः निर्धारितः अस्ति ।
अपरपक्षे पाकिस्तानस्य तहरीक ए इन्साफस्य अधिकारिणः वदन्ति यत् कोपि कानूनः कस्यापि दोषी व्यक्तिस्य राजनैतिकदलस्य पदाधिकारी भवितुं न निवारयति।
नवाजः अनुच्छेदस्य ६३ अन्तर्गतः अभवत्, यतः इमरानस्य उपरि ६२ खड्गः अभवत्
परन्तु २०१८ तमे वर्षे सर्वोच्चन्यायालयस्य त्रिन्यायाधीशपीठिका निर्वाचनकानूनविरुद्धं याचिकासु श्रवणं कुर्वन् संविधानस्य अनुच्छेद ६२, ६३ च अयोग्यः व्यक्तिः राजनैतिकदलस्य नेतृत्वं कर्तुं न शक्नोति इति निर्णयं दत्तवती सः दलस्य अध्यक्षः एव तिष्ठितुं न शक्नोति इति तात्पर्यम् ।
अस्य निर्णयस्य कारणेन सर्वोच्चन्यायालयेन अनुच्छेद ६२ इत्यस्य अन्तर्गतं अयोग्यतां प्राप्तस्य नवाजशरीफस्य पीएमएल-एन-प्रमुखत्वेन विदाईयाः मार्गः स्वच्छः अभवत्।
महत्त्वपूर्णं यत् तोशाखानाविवादे पाकिस्तानस्य निर्वाचनआयोगेन इमरानखानः तत्रत्याः संविधानस्य अनुच्छेदस्य ६३ इत्यस्य अन्तर्गतं संसदस्य सदस्यतायाः अयोग्यः कृतः अस्मिन् लेखे ‘मिथ्यावक्तव्यं मिथ्यासूचना च’ दत्तस्य सदस्यानां सदस्यतां समाप्तुं प्रावधानम् अस्ति ।
अस्मिन् वर्षे एप्रिलमासे इमरानखानः अविश्वासप्रस्तावस्य हानिः कृत्वा पीएमपदं त्यक्तुम् अभवत् इति वदामः।
तोषखनस्य किं विवादः
किं वयं वदामः यत् तोशाखाना विवादः, यस्य कारणात् इमरानखानः संसदस्य सदस्यतां त्यक्तवान्, यस्मात् कारणात् च पीटीआई अध्यक्षपदस्य उपरि खड्गः लम्बितः अस्ति।
पाकिस्तानस्य कानूनानुसारं विदेशात् प्रधानमन्त्रिणा प्राप्तानि उपहाराः तोशाखानायां निक्षेपितव्यानि सन्ति १९७४ तमे वर्षे एतस्य तोशाखानस्य स्थापना अभवत् । अस्मिन् तोशाखाने दानस्य मूल्याङ्कनं भवति । एतस्य अनन्तरमेव एतत् दानं स्थापयितुं शक्यते ।
सर्वकारीयाधिकारिणः प्राप्तानां उपहारानाम् सूचनां दातुं बाध्यन्ते, परन्तु एकः सीमा अस्ति यस्याः अधः तेषां पूर्णमूल्यं प्रकटयितुं न आवश्यकम् । तोषखानायां बृहत् उपहाराः प्रेष्यन्ते। परन्तु उपहारस्य प्राप्तकर्ता तस्य वास्तविकमूल्यस्य ५०% मूल्येन तोषखानातः उपहारं पुनः क्रेतुं शक्नोति ।
इमरानखानस्य विरुद्धं आरोपः अस्ति यत् सः विदेशात् प्राप्तानि उपहाराः तोशाखानातः अत्यल्पमूल्येन क्रीतवन्तः। एजेन्सी इत्यस्य अनुसारं इमरानः पूर्वं तोशाखानानगरे यत् उपहारं प्राप्तवान् तस्य मूल्यं १०८ मिलियन पाकिस्तानीरूप्यकाणि आसीत् । परन्तु इमरानः तं २१.५ मिलियनरूप्यकेन क्रीतवन् ।
राजकुमारस्य सलमानस्य २० लक्षरूप्यकाणां घड़ी चर्चायां आसीत्
इमरानः उपहाररूपेण प्राप्तस्य महतीं घडिकायाः विषये बहु चर्चा अभवत्, यत् सऊदीराजकुमारेन तस्मै उपहाररूपेण दत्तम् आसीत् । अस्याः घडिकायाः मूल्यं २० लक्षं डॉलरं इति कथ्यते । दुबईनगरे व्यापारं कुर्वन् पाकिस्तानीव्यापारी उमर फारूकजहूर् इत्यनेन दावितं यत् सः स्वस्य एकस्य मित्रस्य फराहस्य माध्यमेन इमरानखान इत्यस्मात् महता सौदान्तरे एतां घड़ीं क्रीतवन् आसीत्। परन्तु पुनः पुनः विवादस्य अयं व्यापारी एतां घड़ीं सऊदीराजकुमाराय प्रत्यागन्तुं इच्छति। एषः सौदाः अग्रे आगतः ततः परं इमरानः विपत्तौ अभवत् ।