
बालिवुड् अभिनेत्री दीपिका पादुकोणः अद्यकाले स्वस्य चलच्चित्रेषु बहु चर्चायां वर्तते। इदानीं अभिनेत्र्याः प्रशंसकाः स्वतारकस्य विषये गर्वम् अनुभवितुं अन्यः अवसरः प्राप्तवन्तः। वस्तुतः दीपिका पादुकोणः फीफा विश्वकपस्य अन्तिमपक्षे ट्राफी अनावरणं करिष्यति
अद्यकाले कतारदेशे फीफाविश्वकपः भवति, यस्य अन्तिमपक्षः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के भविष्यति । एतादृशे परिस्थितौ दीपिका पादुकोणः अपि अस्मिन् अन्तिमे कार्यक्रमे भागं ग्रहीतुं गच्छति। यद्यपि एतस्य विषये अद्यापि आधिकारिकघोषणा न कृता, परन्तु मीडिया समाचार अनुसारं दीपिका नामस्य निर्णयः कृतः अस्ति । यदि एतत् भवितुम् अर्हति तर्हि दीपिका पादुकोणः एव बालिवुड् अभिनेत्री अस्ति या फीफा विश्वकपस्य ट्राफीं प्रदर्शयितुं अवसरं प्राप्स्यति।
अधुना एव बालिवुड् क्लबस्य बेली क्वीन् अर्थात् नोरा फतेही फीफा विश्वकप क्रीडायां स्वस्य दृढं प्रदर्शनं कृतवती । ‘आकाशप्रकाशः’ इति गीते तस्याः महत् प्रदर्शनम् आसीत् अस्याः अभिनेत्र्याः भिडियाः सामाजिकमाध्यमेषु वायरल् अभवन् । एतत् एव न, नोरा अपि देशस्य ध्वजं क्षोभयति स्म ।
अद्यकाले दीपिका आगामि चलच्चित्र प्रकल्पस्य शूटिंग् कार्यं कर्तुं व्यस्ता अस्ति । अस्मिन् चलच्चित्रे प्रथमवारं प्रभासेन सह दक्षिणस्य अभिनेता दृश्यते। अमिताभ बच्चनः अस्मिन् दृश्यते। अस्य चलच्चित्रस्य विषये कथ्यते यत् एतत् हिन्दी चलच्चित्रस्य बृहत्तमं एक्शन चलच्चित्रं भविष्यति । नाग आश्विनस्य निर्देशने एतत् चलच्चित्रं निर्मितम् अस्ति । यदि वार्ता विश्वासनीया तर्हि अस्य चलच्चित्रस्य शूटिंग् २०२३ तमे वर्षे सम्पन्नं भविष्यति।
२०२३ तमः वर्षः दीपिका पादुकोणायाः कृते अतीव महत्त्वपूर्णः भविष्यति। आगामिवर्षे तस्य एकादशाधिकानि चलच्चित्राणि पर्दायां प्रदर्शितानि भविष्यन्ति ‘पथान’ इति चलच्चित्रे दृश्यते, यस्मिन् सा शाहरुखखानस्य विरुद्धं दृश्यते। दीपिका स्वपत्न्याः रणवीरसिंहस्य ‘सर्कस्’ इति चलच्चित्रे कैमियोरूपेण दृश्यते। एतदतिरिक्तं शाहरुखस्य ‘जवान’ इति चलच्चित्रे अपि दीपिका दृश्यते।