
महाराष्ट्रविकासाघाडी (एमवीए) इत्यनेन छत्रपतिशिवाजीमहाराजस्य अपमानं कृत्वा महाराष्ट्र कर्नाटक सीमाविवादस्य अपमानं कृत्वा एकनाथशिण्डेसर्वकारस्य विरुद्धं १७ दिसम्बर् दिनाङ्के मुम्बई नगरे विशालविरोधयात्रायाः घोषणा कृता। एतदतिरिक्तं महाराष्ट्रस्य राज्यपालस्य भगतसिंहकोश्यारी इत्यस्य राजीनामा अपि एमवीए आग्रहं कुर्वन् अस्ति।
वस्तुतः कतिपयदिनानि पूर्वं डॉ. बाबासाहेब अम्बेडकर विश्वविद्यालयस्य दीक्षांतसमारोहे राज्यपालः केन्द्रीयमन्त्री नितिनगडकरी इत्यस्य अद्यतनयुगस्य नूतनः आदर्शः इति वर्णितवान्। राज्यपालः कोश्यारी उक्तवान् यत् शिवाजी महाराजः पुरातनयुगस्य वस्तु अभवत्, नवयुगे बाबासाहेब अम्बेडकरतः नितिनगडकरीपर्यन्तं आदर्शाः अत्र प्राप्नुयुः। एतत् वक्तव्यं महत् कोलाहलं जनयति स्म, मराठासङ्गठनानां, विपक्षनेतृणां च निन्दा अपि आकर्षितवती ।
पत्रकारसम्मेलनं सम्बोधयन् उद्धवठाकरे उक्तवान् यत्, ‘अस्मिन् १७ दिसम्बर् दिनाङ्के वर्तमानराज्यसर्वकारस्य विरुद्धं जीजामाता उद्यानतः मुम्बईनगरस्य आजाद मैदानं यावत् ‘मोर्चा’ निष्कास्य महाराष्ट्रराज्यपालस्य निष्कासनस्य आग्रहं करिष्यामः। उद्धवः अपि अवदत् यत्, ‘महाराष्ट्रप्रेमिणः सर्वेभ्यः आह्वानं करोमि यत् ते राज्यस्य अपमानं कुर्वतां विरुद्धं एकीकृताः तिष्ठन्तु।’ उद्धवः महाराष्ट्र कर्नाटक सीमा विषये राज्यसर्वकारस्य अपि आक्षेपं कृतवान् ।
सर्वकारे आक्रमणं तीव्रं कृत्वा ठाकरे अवदत् यत् कर्नाटकं अस्माकं क्षेत्रेषु, ग्रामेषु, जाथेषु अपि, सोलापुरेषु अतिक्रमणं करोति। एतेन प्रश्नः उत्पद्यते महाराष्ट्रे सर्वकारः अस्ति वा ? कर्णाटकनिर्वाचनात् पूर्वं कर्णाटकाय अस्माकं ग्रामाः दीयन्ते वा ?
विपक्षनेता अजीतपवारः अपि अवदत् ‘पश्यन्तु कर्णाटकस्य मुख्यमन्त्री कथनं कथं वर्तते तथा च राज्ये भाजपा-सर्वकारः अस्ति, अत्र च भाजपायाः कारणात् मुख्यमन्त्री शिण्दे मुख्यमन्त्री अभवत्, सः विषये न वदति मुद्देषु च अस्माकं नेतारः महाराष्ट्रं च चिह्नस्य अपमानस्य प्रयासः क्रियते, अतः वयं तत् कुर्मः यत् एतत् आन्दोलनम् अस्ति।
तस्मिन् एव काले कर्नाटकस्य मुख्यमन्त्री बसवराज बोम्माई इत्यनेन उक्तं यत् सः महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यस्मै सीमाविवादस्य विषये कानूनानुसारं युद्धं कर्तुं अपीलं कृतवान् यतः एषः विषयः अद्यापि न्यायालये एव अस्ति। बोम्माई इत्यनेन अपि उक्तं यत् अहं महाराष्ट्रस्य सीएम इत्यस्मै अपीलं करोमि यत् एषः विषयः न्यायालये अस्ति, तस्य विरुद्धं कानूनानुसारं युद्धं करोमि।