
जम्मू कश्मीरस्य सुरक्षास्थितेः समीक्षायै केन्द्रीयगृहमन्त्रालयः मंगलवासरे उच्चस्तरीयसभां कर्तुं गच्छति। अद्य अपराह्णे नवीन देहली नगरस्य गृहमन्त्रालये उच्चस्तरीयसुरक्षासमीक्षासमागमः भविष्यति। आधिकारिकसूत्राणां अनुसारं उच्चस्तरीयसुरक्षासमागमः संकरविधाने भविष्यति।
जम्मू कश्मीरस्य सुरक्षास्थितेः विषये केन्द्रीयगृहमन्त्रालये पाकिस्तानेन सीमापारतः प्रेष्यमाणानां ड्रोन्यानानां माध्यमेन मादकद्रव्याणां शस्त्राणां च तस्करी सहितं सभा भवति।
मंगलवासरे भवितुं शक्नुवन्तः अस्याः सभायाः अध्यक्षता केन्द्रीयगृहसचिवः अजयकुमारभल्ला भविष्यति, तत्र केन्द्रीयक्षेत्रस्य शीर्षाधिकारिणः सुरक्षासंस्थानां वरिष्ठाधिकारिणः च उपस्थिताः भविष्यन्ति। सभा संकरविधाने प्रचलति।
सूचनानुसारं जम्मू कश्मीरस्य मुख्यसचिवः अरुणमेहता, पुलिसमहानिदेशकः दिलबागसिंहः, गुप्तचरब्यूरो तथा रॉ इत्यस्य शीर्षाधिकारिणः, अर्धसैनिकबलस्य प्रमुखाः, गृहमन्त्रालयस्य वरिष्ठाधिकारिणः च उपस्थिताः भविष्यन्ति।
सूत्रानुसारं केन्द्रक्षेत्रे विकासपरियोजनानां समीक्षायाः सह ड्रोन्प्रवेशस्य निवारणविषये अपि चर्चा भविष्यति यत् सीमायां नियोजितसुरक्षाबलानाम् कृते प्रमुखा आव्हानरूपेण उद्भूतम् अस्ति।
सीमासुरक्षाबलेन (बीएसएफ) अस्मिन् वर्षे सीमायाः समीपे २० ड्रोन् यानानि पातितानि, यदा तु गतवर्षे केवलं एकं विमानं पातितम्, अनेकानि शस्त्राणि अपि बरामदानि अभवन् सूत्रानुसारं जम्मू कश्मीरे बहिः कार्यं कर्तुं आगतानां मजदूराणां अल्पसंख्यकसमुदायस्य सदस्यानां च लक्ष्यहत्यायाः विषये अपि सभायां चर्चा भवितुम् अर्हति।
अक्टोबरमासे केन्द्रीयगृहमन्त्री अमितशाहस्य भ्रमणानन्तरं क्षेत्रे सुरक्षाविषये गृहमन्त्रालयस्य एषा प्रथमा सभा अस्ति। नवम्बरमासे जम्मू कश्मीरस्य उपराज्यपालः मनोजसिन्हा प्रधानमन्त्री नरेन्द्रमोदीं मिलित्वा तत्रत्यानां स्थितिं ज्ञापितवान् ।
सूत्रेषु उक्तं यत् केन्द्रीयगृहसचिवः अजयभल्लाः सभायाः अध्यक्षतां कृत्वा आन्तरिकसुरक्षायाः अपि च जम्मू कश्मीरे वर्तमानसुरक्षापरिदृश्यस्य विषये चर्चां करिष्यति।