
नव देहली। संसदस्य शिशिरसत्रं ७ दिसम्बर् दिनाङ्कात् अर्थात् श्वः आरभ्यते। संसदसत्रस्य आरम्भात् पूर्वं केन्द्रसर्वकारेण अद्य सर्वदलीयसमागमः आहूतः।अस्मिन् सत्रे सर्वे दलनेतारः उपस्थिताः आसन्। अस्मिन् समये सर्वदलीयसमागमे विपक्षदलैः महङ्गानि, बेरोजगारी, आर्थिकदृष्ट्या दुर्बलखण्डस्य कोटा इत्यादिषु अन्येषु विषयेषु चर्चायाः आग्रहः कृतः।
वस्तुतः केन्द्रसर्वकारेण आहूता सभायां ७ दिसम्बर् दिनाङ्कात् आरभ्य संसदस्य शिशिरसत्रे विधायिकायाः कार्यसूचनायाः सम्भाव्यविषयाणां च चर्चायै सर्वेषां प्रमुखदलानां नेतारः उपस्थिताः आसन्। अस्मिन् सभायां रक्षामन्त्री राजनाथसिंहः, संसदीयकार्याणां मन्त्री प्रह्लाद जोशी, टीएमसी सांसद डेरेक ओब्रायन इत्यादयः अनेके नेतारः उपस्थिताः आसन् ।
सर्वदलसभायाः अनन्तरं संसदकार्यमन्त्री प्रह्लाद जोशी उक्तवान् यत् अद्य आयोजिते सर्वदलीयसमागमे ४७ दलेषु ३१ दलाः भागं गृहीतवन्तः। प्रत्येकं विषये चर्चां कर्तुं वयं सज्जाः स्मः, केचन सुझावाः विपक्षतः आगताः। अध्यक्षस्य अध्यक्षस्य च अनुमतिं प्राप्य चर्चा भविष्यति। वयं क्रिसमसस्य उपेक्षां कुर्मः इति आरोपस्य निन्दां करोमि, यत् २४, २५ दिसम्बर् दिनाङ्केषु अवकाशः भविष्यति।
लोकसभायां केन्द्रीयमन्त्री, भाजपा-उपनेता च राजनाथसिंहः, राज्यसभायां सदनस्य नेता च पीयूषगोयलः च सर्वकारस्य प्रतिनिधित्वं कृतवान् । अस्मिन् काले संसदीयकार्यमन्त्री प्रह्लाद जोशी अपि उपस्थितः आसीत् । सत्रे काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे केवलं एकस्मिन् दिने निर्वाचनआयुक्तस्य नियुक्तिः, ईडब्ल्यूएस कोटा, बेरोजगारी च विषये चर्चां कर्तुं आग्रहं कृतवान्।
सर्वदलीयसभायाः अनन्तरं काङ्ग्रेससांसद अधीररंजनचौधरी इत्यनेन वक्तव्यं दत्तम्। सः अवदत् यत् अस्माभिः सर्वकाराय कथितं यत् यथा हिन्दुनां मुसलमानानां च उत्सवाः सन्ति तथा क्रिश्चियनानाम् अपि उत्सवाः सन्ति। क्रिश्चियनजनानाम् उत्सवे एतत् वस्तु मनसि स्थापयितुं महत्त्वपूर्णम् अस्ति। तेषां जनसंख्या न्यूना अस्ति किन्तु अस्माभिः एतत् चिन्तनीयम्। वयं सत्रस्य लघुकरणं, स्थगितत्वं, उत्सवस्य उत्सवं च न याचयामः, अपितु सर्वकारं चिन्तयितुं याचयामः। सर्वकारः २४-२५ विषयेषु चर्चां कर्तुम् इच्छति येषां कृते समयः नास्ति यतः एतत् सत्रं १७ दिवसस्य अस्ति।
सूत्रानुसारं टीएमसी नेता डेरेक् ओब्रायनः मूल्यवृद्धिः, बेरोजगारी, एजेन्सीनां कथितदुरुपयोगः, राज्यानां आर्थिकसमस्यानां च विषये चर्चां कर्तुं आग्रहं कृतवान् टीएमसी नेता अपि सर्वकाराय अवदत् यत् विपक्षाय महत्त्वपूर्णान् विषयान् उत्थापयितुं अनुमतिः दातव्या। संसदस्य शिशिरसत्रं २९ दिसम्बर् यावत् चलति, यस्मिन् २३ दिवसेषु १७ अधिवेशनाः भविष्यन्ति इति व्याख्यातव्यम्।