
तेलंगाना भारतीय जनता पार्टी अध्यक्ष बण्डी संजय कुमार मंगलवासरे अर्थात् ६ दिसम्बर दिने तेलंगाना राष्ट्रसमिती कार्याध्यक्ष तथा राज्य सूचना मन्त्री के.टी. संजयकुमारः दावान् कृतवान् यत् यदि रावस्य रक्तस्य नमूना, केशस्य नमूना च उपलब्धं भवति तर्हि सः एतत् सिद्धं कर्तुं शक्नोति।
भाजपा प्रदेशाध्यक्षः केटीआर इत्यस्य विषये बृहत् आरोपं कृतवान्, तेलङ्गानासर्वकारे एतां माङ्गं कृतवान्तेलङ्गाना मुख्यमन्त्री के चन्द्रशेखररावस्य पुत्रस्य केटीआर इत्यस्य तम्बाकूचर्वणस्य आदतिः अस्ति इति आरोपं प्रति संजयकुमारः दृढतया प्रतिक्रियाम् अददात् । सः अवदत्, ‘अयं ट्विट्टर् टिल्लू वदति यत् अहं तम्बाकू चर्वयामि।’ एतत् महत् असत्यम् अस्ति। वस्तुतः केटीआर एव मादकद्रव्यस्य व्यसनं धारयति। एतत् सिद्धं कर्तुं शक्नोमि। अहं मम रक्तस्य नमूना सहितं मम शरीरस्य नमूनायाः किमपि भागं परीक्षणार्थं दातुं सज्जः अस्मि तथा च सिद्धं कर्तुं शक्नोमि यत् अहं तम्बाकू न उपयुञ्जामि।
संजयः केटीआर संस्थायाः प्रश्नं कृतवान् यत्, ‘किं तस्य साहसं अस्ति यत् सः तम्बाकू सेवनं न करोति इति सिद्धयितुं स्वस्य रक्तस्य नमूना, केश नमूनं च परीक्षणार्थं दातुं शक्नोति? प्रजासंग्रामयात्रायां निर्मलमण्डलस्य ममदामण्डलस्य डिम्मादुर्थीग्रामे सभां सम्बोधयन् संजयः एवम् उक्तवान् इति कृपया कथयतु।
जी२० राष्ट्रानां प्रमुखत्वेन भारतस्य निर्वाचितत्वस्य विषये स्वविचारं प्राप्तुं सर्वेषां राजनैतिकदलानां मुख्यमन्त्रिणां च प्रतिष्ठितसभायां मुख्यमन्त्री के चन्द्रशेखररावस्य अनुपस्थितेः अपि भाजपानेता आक्षेपं कृतवान्। संजयः सीएमं पृष्टवान् ‘सः क्षुद्रराजनैतिककारणात् सभायाः दूरं स्थितवान्?’
संजयकुमारः तेलङ्गानासर्वकारात् आग्रहं कृतवान् आसीत् यत् एप्रिलमासे न्यूनातिन्यूनं एकसप्ताहं यावत् बी.आर.अम्बेडकरस्य जन्मदिनम् आचरितव्यम् इति। सः अवदत् ‘अम्बेडकरस्य जन्मदिवसस्य पुण्यतिथिस्य च कृते टीआरएसः एकघण्टामपि न समर्पयति इति दुर्भाग्यम्। मुख्यमन्त्री के चन्द्रशेखरावः अद्यकाले स्वगृहात् बहिः अपि न गच्छति, यदा तु भाजपा सत्येन राज्ये शासनं कुर्वती अस्ति।
भाजपानेता उक्तवान् यत् नरेन्द्रमोदी प्रधानमन्त्रित्वस्य अनन्तरमेव देशस्य निर्धनाः, दपीडिताः च जनाः न्यायं प्राप्तुं शक्नुवन्ति। सः अवदत् यत्, “दलितनेतारं रामनाथकोविन्दं भारतस्य राष्ट्रपतिं कृत्वा अम्बेडकरस्य प्रतिमां संसदे स्थापयितुं च श्रेयः पीएम मोदी इत्यस्मै गच्छति।” संजयः अपि अवदत् यत् पीएम मोदी १२ दलितसांसदान् केन्द्रीयमन्त्रिमण्डले सम्मिलितवान्, अनेकानि अनुसूचितजातीयानि राज्यपालाः मुख्यमन्त्रिणः च नियुक्तवन्तः। मोदीसर्वकारस्य कारणेन प्रतिवर्षं १.२० लक्षाधिकाः दलितयुवकाः उद्यमिनः भवन्ति इति भाजपानेता दावान् अकरोत्।