
राज्यसभा अध्यक्षं जदीप धनखरं अभिनन्दनं कुर्वन् पीएम नरेन्द्र मोदी उक्तवान् यत् अहम् अस्य सदनस्य अपि च राष्ट्रस्य कृते अध्यक्षाय अभिनन्दनं करोमि। संघर्षाणां मध्ये जीवने अग्रे गत्वा भवान् एतत् स्थानं प्राप्तवान्, देशस्य बहूनां जनानां कृते एतत् प्रेरणादायकम् अस्ति। सदनस्य अस्मिन् प्रतिष्ठितपदे भवन्तः अनुग्रहं योजयन्ति। पीएम मोदी राज्यसभा अध्यक्ष जदीप धनखर इत्यस्मै अवदत् यत् अस्माकं उपराष्ट्रपतिः कृषकस्य पुत्रः अस्ति, सः सैनिकविद्यालये अध्ययनं कृतवान्। एवं सः जवानैः कृषकैः सह निकटतया सम्बद्धः अस्ति। राज्यसभायां प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् एतत् संसदसत्रं तस्मिन् समये भवति यदा वयं स्वातन्त्र्यस्य अमृतमहोत्सवं आचरन्तः स्मः तथा च यदा भारतेन जी २० सङ्घस्य अध्यक्षपदं स्वीकृतम् अस्ति।
पीएम मोदी उक्तवान् यत् अस्माकं आदरणीयः राष्ट्रपतिः द्रौपदी मुर्मू आदिवासीसमुदायात् आगतः। तस्मात् पूर्वं अस्माकं पूर्वराष्ट्रपतिः रामनाथकोविन्दः समाजस्य हाशियाकृतवर्गस्य आसीत् अधुना अस्माकं उपराष्ट्रपतिः कृषकस्य पुत्रः अस्ति। अस्माकं उपराष्ट्रपतिः अपि कानूनीविषयेषु बहु ज्ञानं धारयति। सः अवदत् यत् राज्यसभायां बहवः वकिलाः सन्ति अतः उपराष्ट्रपतिः सर्वोच्चन्यायालयात् स्वस्य वकिलसहकारिणः न त्यक्ष्यति।
राज्यसभायां पीएम मोदी उक्तवान् यत् अस्माकं संसदः स्थायिविकासलक्ष्याणां (एसडीजी) सहजतायाः उत्तरदायित्वस्य च प्राप्तौ विश्वस्य अग्रणी भविष्यति। राज्यसभा देशस्य बृहत्तमं बलम् अस्ति । अस्माकं बहवः प्रधानमन्त्रिणः राज्यसभायाः सदस्यत्वेन कार्यं कृतवन्तः।