
महासभायाः राष्ट्रियाध्यक्षा राज्यश्रीचौधरी अपि सोमवासरे मथुरानगरं प्राप्तवती इति दावान् कृतः यद्यपि तस्याः विषये शेषसूचना गोपनीयरूपेण स्थापिता अस्ति। महासभायाः घोषणायाः अनन्तरं शाही मस्जिद इद्गाहं, श्रीकृष्णजन्मस्थानं च गच्छन्तीनां सर्वेषु मार्गेषु पुलिसं नियोजितम् अस्ति। चतुर्षु क्षेत्रेषु, अष्टक्षेत्रेषु विभक्ते क्षेत्रे मंगलवासरे प्रातः अष्टवादनात् आरभ्य दीगगेट्, मसनी च सह जन्मस्थानं प्रति गच्छन् राजमार्गः च सह वाहनयानयानस्य पूर्णतया स्थगितम्।
अखिलभारतीयहिन्दुमहासभायाः आह्वानेन सम्पूर्णं मण्डलं ६ दिसम्बर दिनाङ्के शाही मस्जिद इडगाह इत्यत्र हनुमानचालीसापाठं कर्तुं सचेष्टितम् अस्ति। इद्गाह-नगरं गच्छन्तीनां मार्गेषु वाहनानां प्रवेशः प्रतिबन्धितः आसीत् । प्रातःकाले महासभायाः आगराजिल्लाप्रभारी सौरभशर्मां भूतेश्वरचतुष्कं गंगाजलं कान्वरं प्रति नीत्वा पुलिसैः निग्रहे गृहीतम्। सः स्वजन्मभूमिं प्रति गच्छति स्म । सः पुलिसस्थाने उपविष्टः अस्ति।
रविवासरे राज्यप्रवक्ता संजय हरियाणाम् सर्वदिनं कोतवालीनगरे विलम्बितरात्रौ त्यक्त्वा पुलिसैः तस्य गृहे नेत्राणि निमीलितानि। जहाँ सौरभ लम्बरदार, धीरज कौशिक को गोवर्धन मे गृहनिरोध मे रखा गया है। जिलाध्यक्ष छाया गौतम ने बताया कि प्रदेश अध्यक्ष मुकेश पटेल तथा अलीगढ़ जिला अध्यक्ष गौरी पाठक को पुलिस द्वारा स्वनिवास में गृहनिरोधित किया गया है।
वृन्दावन-राजमार्गपुलिसस्थानक्षेत्रे पुलिसैः त्रयः पदाधिकारिणः उपविष्टाः सन्ति। सोमवासरे पुलिसैः अनेकेषां पदाधिकारिणां गृहेषु अनेकवारं छापा कृता, परन्तु ते न प्राप्ताः। जिलाध्यक्षः दावान् अकरोत् यत् वयं सर्वे नियतस्थाने गुप्तरूपेण हनुमानचालीसा पाठयिष्यामः। अत एव अधिकारिणः स्वस्य सज्जतां कुर्वन्ति।
इदगाहं जन्मस्थानं च गच्छन्तीनां सर्वेषु मार्गेषु मंगलवासरे प्रातः ८ वादनात् बुधवासरे प्रदोषपर्यन्तं वाहनयानयानस्य निषेधः कृतः अस्ति। एसपी-नगरस्य सांसदसिंहः अवदत् यत् अत्र केवलं एम्बुलेन्स-विद्यालय-वाहनानि, अन्य-आवश्यक-वस्तूनाम् आपूर्तिं कुर्वन्तः वाहनानि च गन्तुं शक्नुवन्ति।
एसएसपी शैलेश कुमार पाण्डेय ने पुलिस बल सहित पदाति से संवेदनशील स्थानों पर गश्त किया। सः गोकुल-भोजनागारात् मसनी-मार्गेण दीग्-गेट्-पर्यन्तं गस्तं कृतवान् । एतस्मिन् समये शङ्कितानां वाहनानां अपि अन्वेषणं कृतम् ।
६ दिसेम्बर् दिनाङ्के शान्तिभङ्गस्य कारणेन प्रतिबन्धितानां महासभायाः पदाधिकारिणः ५ दिसम्बर् दिनाङ्के नगरदण्डाधिकारिणः कार्यालये उपस्थिताः आसन्। परन्तु अधिकारी निग्रहे गृहीतस्य कारणेन सुनवायीयै न उपस्थितः। राज्यस्य प्रवक्ता अवदत् यत् सर्वेषां उपस्थितिः क्षमायाचना कृता अस्ति। सः अवदत् यत् यदा बहवः जनाः गृहनिरोधं कृतवन्तः तदा सः कथं न्यायालये उपस्थितः भवेत्। अधुना डिसेम्बर्-मासस्य ६ दिनाङ्के न्यायालयेन पुनः तस्य उपस्थितेः तिथिः निर्धारिता अस्ति । मंगलवासरे आनन्दपुरी निवासी नीरज गौतम, कृष्णनगर निवासी मनीषा ठाकुर, कृष्णविहार निवासी कन्हैया, रामप्रकाश, चंदनवन निवासी रूपा लवनिया च शान्तिभङ्गस्य सूचनाः जारीकृताः सन्ति।
महासभायाः प्रदेशप्रवक्ता संजय हरियाणा अवदत् यत् महासभायाः सर्वे पदाधिकारिणः मथुरानगरं प्राप्तवन्तः। ते सर्वे प्रातः ११ वादनस्य समीपे इद्गाहस्य समीपे गन्तुं आरभन्ते। ततः इद्गाहं प्रति गच्छतु। सः अवदत् यत् स्थानं गोपनीयं कृतम् अस्ति। परन्तु इद्गाहस्य परितः एव भविष्यति।
अखिलभारतीयहिन्दुमहासभायाः राष्ट्रियकोषाध्यक्षः दिनेशशर्मा सोमवासरे एकं वक्तव्यं निर्गच्छति यत् सनातननी देशस्य सर्वेभ्यः भागेभ्यः बहुसंख्येन मथुरानगरं प्राप्तवती अस्ति। जन्मभूमिसमीपे होटेलेषु तेषां निवासः न भवति । यदि श्रीकृष्णस्य मूलगर्भगृहे हनुमान् चालीसा न पठामः तर्हि कुत्र करिष्यामः? सः अवदत् यत् यदि मम हनुमत् चालीसा पाठः न भवति तर्हि श्वः एव आत्महत्या करिष्यामि इति।
इद्गाहस्य परितः कोपि न गन्तुं शक्नोति इति शाही मस्जिदस्य बहिः बैरिकेडिंग् कृतम् अस्ति । आगच्छन्तं गच्छन्तं च प्रत्येकं व्यक्तिं ड्रोन्कैमरेण निरीक्षितं भवति। सोमवासरे इद्गाहस्य बहिः दिवसं यावत् बैरिकेडिंग् कार्यं निरन्तरं भवति स्म। अपरपक्षे सर्वकारः अपि समग्रविषये दृष्टिपातं कुर्वन् अस्ति। गतवर्षे अपि ६ दिसम्बर् दिनाङ्के अखिलभारतहिन्दुमहासभा इत्यनेन शाही मस्जिद इद्गाह इत्यत्र लड्डूगोपालस्य अभिषेकस्य घोषणा कृता आसीत्, तस्मिन् विषये पुलिस जागरणं कृतवती। गतवर्षे नामजं प्रदातुं येभ्यः परिचयपत्रं दृष्ट्वा एव प्रवेशः दत्तः आसीत्।
अखिलभारतहिन्दुमहासभायाः केषाञ्चन पदाधिकारिणां बहिः आगमनस्य सूचना आसीत्, एतादृशे परिस्थितौ पुलिसैः सतर्कता कृता। शाही मस्जिद इद्गाहस्य समीपे स्थितानां होटेलानां अतिरिक्तं किञ्चित् दूरं स्थितेषु होटेलेषु जनानां विषये सूचनाः दत्ताः आसन् । अत्र ये जनाः स्थितवन्तः तेषां अपि अन्वेषणं कृतम् । ये शङ्किताः दृश्यन्ते स्म तेषां परिचयपत्रं दृष्ट्वा सह प्रश्नः अपि कृतः ।
दिसेम्बर् मासस्य ६ दिनाङ्के जन्क्शन-रेलस्थानकस्य सुरक्षा वर्धिता अस्ति । जीआरपी, आरपीएफ च दलाः गस्तं कुर्वन्ति। संदिग्धानां निरीक्षणं क्रियते।जीआरपी आरपीएफ कर्मचारिणः मञ्चे, परिभ्रमणक्षेत्रे, प्रतीक्षालये,रेखायां निरन्तरं गस्तं कुर्वन्ति। यात्रिकाणां सुरक्षायाः पालनं क्रियते। जीआरपी प्रभारी निरीक्षकः विकास सक्सेना उक्तवान् यत् 6 दिसम्बर् दिनाङ्कं दृष्ट्वा जंक्शनस्य सुरक्षा वर्धिता अस्ति। त्रयोऽपि प्रवेशद्वारेषु जवानाः नियोजिताः सन्ति। रेलयानेषु जाँचः क्रियते।