
नव देहली। सर्वोच्चन्यायालयेन बुधवासरे केन्द्रसर्वकाराय भारतीयरिजर्वबैङ्काय च निर्देशः दत्तः यत् ते २०१६ तमे वर्षे पुराणानां १,००० रुप्यकाणां, ५०० रुप्यकाणां नोटानां विमुद्रीकरणार्थं सर्वकारस्य विमुद्रीकरणस्य निर्णयेन सम्बद्धानि प्रासंगिकानि अभिलेखानि उत्पादयन्तु। विमुद्रीकरणस्य चुनौतीं दत्तानां सर्वेषां याचिकानां विषये सर्वोच्चन्यायालये सुनवायी सम्पन्ना अस्ति। सर्वोच्चन्यायालयेन अस्मिन् विषये स्वनिर्णयः आरक्षितः अस्ति। सर्वोच्चन्यायालयस्य संविधानपीठेन शनिवासरपर्यन्तं द्वयोः पक्षयोः लिखित उत्तराणि याचितानि सन्ति। सर्वोच्चन्यायालयेन केन्द्रसर्वकारं आरबीआइ च विमुद्रीकरणस्य अस्य निर्णयस्य सम्बद्धानि सर्वाणि अभिलेखानि सीलबद्धे आवरणे दातुम् आह।
सर्वोच्चन्यायालयेन उक्तं यत् केन्द्रस्य २०१६ तमस्य वर्षस्य विमुद्रीकरणनिर्णयस्य चुनौतीं दत्तस्य याचनासमूहस्य विषये स्वनिर्णयः आरक्षितः अस्ति। न्यायाधीशः एसए नजीरस्य नेतृत्वे पञ्चन्यायाधीशानां संविधानपीठेन महाधिवक्ता आर वेंकटरमणि, आरबीआई वकीलः वरिष्ठाधिवक्ता च पी चिदम्बरम, श्याम दिवान च सहितं याचिकाकर्तानां वकिलानां तर्कः श्रुतः।
न्यायाधीशः एसए नजीरस्य नेतृत्वे संविधानपीठे न्यायाधीशः बी.आर.गवई, न्यायाधीशः ए.एस.बोपन्ना, न्यायाधीशः वी रामसुब्रमण्यमः, न्यायाधीशः बी.वी.नगररत्नः च सन्ति। संविधानपीठः अवदत् यत् प्रकरणस्य श्रवणं कृतम्। निर्णयः आरक्षितः अस्ति। केन्द्रसर्वकारस्य, भारतीयरिजर्वबैङ्कस्य च वकिलस्य निर्देशः अस्ति यत् ते विषये सम्बद्धानि अभिलेखानि उत्पादयन्तु। यदा महान्यायवादी (एजी) पीठस्य समक्षं अवदत् यत् सः सर्वाणि प्रासंगिकानि अभिलेखानि सीलबद्धे आवरणे प्रस्तौति। महत्त्वपूर्णं यत् सर्वोच्चन्यायालयः २०१६ तमस्य वर्षस्य नवम्बर्मासस्य ८ दिनाङ्के केन्द्रेण घोषितस्य नोट प्रतिबन्धस्य चुनौतीं दत्तवन्तः ५८ याचिकानां समूहस्य श्रवणं कुर्वन् आसीत् । यदा केन्द्रसर्वकारेण पूर्वं २०१६ तमे वर्षे विमुद्रीकरणस्य विषये नवीनश्रवणस्य विरोधः कृतः यत् तस्य किमपि उपयोगः नास्ति इति।