
२०१३ तमे वर्षे देहली विधानसभानिर्वाचने काङ्ग्रेसस्य ८ आसनानि एव प्राप्तानि। यत्र भाजपा केवलं ३४ आसनानि एव प्राप्तुं शक्नोति स्म । बहुमतात् २ सीट् पृष्ठतः स्थिता भाजपा तस्मिन् समये सर्वकारं निर्मातुं न शक्नोति स्म तथा च काङ्ग्रेसेन आम आदमीपक्षस्य समर्थनं कृत्वा अरविन्द केजरीवालस्य नेतृत्वे सर्वकारस्य निर्माणं कृतम्। तस्मिन् समये हारं प्राप्य अपि काङ्ग्रेसः ‘राजा निर्माता’ इति भूमिकायां आगता ।
देहली नगरपालिकायाः २५० सीटानां निर्वाचनप्रवृत्तिः द्रुतगत्या अग्रे आगच्छति। एतेषु प्रवृत्तिषु कोऽपि दलः निरपेक्षबहुमतं न प्राप्नोति इव भाजपा आमआदमी पक्षयोः प्रवृत्तिषु निकटयुद्धं दृश्यते। एतेषु निर्वाचनप्रवृत्तिषु काङ्ग्रेसः केवलं ५ तः ७ वार्डेषु एव सीमितः इति दृश्यते। परन्तु एतस्य अनन्तरम् अपि एतेषु निर्वाचनेषु काङ्ग्रेसस्य ‘किङ्ग् मेकर’ इति चर्चा प्रचलति। यदि विषयः भाजपा आम आदमी पक्षयोः मध्ये अटति तर्हि सर्वकारस्य निर्माणस्य कुञ्जी काङ्ग्रेस पक्षे एव भविष्यति।
इतरथा अबुल फजल एन्क्लेव, जाकिरनगर, मुस्तफाबाद, ब्रजपुरी वार्ड्स सहित प्रायः ७ वार्डेषु काङ्ग्रेसपक्षः अग्रणीः अस्ति। मन्यते यत् यदि सा एतानि आसनानि जित्वा निर्वाचनपरिणामस्य अन्तिमपक्षे १० इति आकङ्क्षं स्पृशति तर्हि सा ‘किङ्ग् मेकर’ इत्यस्य भूमिकायां आगत्य एमसीडी मध्ये सर्वकारस्य निर्माणं कर्तुं शक्नोति। अबुल फजल एन्क्लेवतः, जाकिर्नगरात् च काङ्ग्रेसः विजयं प्राप्तवान् इति कथ्यते। चौहानबङ्गरतः काङ्ग्रेसस्य शगुफ्ता विजयं प्राप्तवान्, अबुलफजल एन्क्लेवः अरेबातः विजयं प्राप्तवान्।
इदानीं भाजपा, आम आदमी पार्टी च बहुमतस्य अङ्कात् अग्रे सन्ति। एतादृशे परिस्थितौ यदि काङ्ग्रेसपक्षः स्वप्रवृत्तिं विजये परिवर्तयति तर्हि पुनः २०१३ तमस्य वर्षस्य विधानसभानिर्वाचनवत् ‘राजानिर्माता’ भवितुम् अर्हति। प्रथमवारं दिल्लीनगरे सत्तां प्राप्तवान् आम आदमीपक्षः २०१३ तमे वर्षे ७० विधानसभासीटानां मध्ये २८ सीटान् प्राप्तवान् आसीत् ।
यत्र, तस्मिन् समये काङ्ग्रेस पक्षे केवलं ८ आसनानि एव प्राप्तानि। यत्र भाजपा केवलं ३४ आसनानि एव प्राप्तुं शक्नोति स्म। बहुमतात् २ सीट् पृष्ठतः स्थिता भाजपा तस्मिन् समये सर्वकारं निर्मातुं न शक्नोति स्म तथा च काङ्ग्रेसेन आम आदमीपक्षस्य समर्थनं कृत्वा अरविन्द केजरीवालस्य नेतृत्वे सर्वकारस्य निर्माणं कृतम्। तस्मिन् समये हारं प्राप्य अपि काङ्ग्रेसः ‘राजा निर्माता’ इति भूमिकायां आगता ।
अस्मिन् समये अपि द्वयोः मध्ये प्रचलति कठिनस्पर्धायां प्रवृत्तिषु च कोपि स्पष्टं बहुमतं न प्राप्नोति इति दृश्यते । एतादृशे परिस्थितौ काङ्ग्रेस पक्षः हारित्वा अपि ‘राजा निर्मातृ’ इति भूमिकां कर्तुं शक्नोति । २०१३ तमे वर्षे आम आदमीपक्षस्य विधानसभायां समर्थनम् इव निर्णयं गृह्णाति वा अन्यः कोपि मार्गः स्वीकुर्वति वा इति द्रष्टव्यम् अस्ति। निर्वाचनस्य अन्तिमपरिणामानां बहिः गमनानन्तरं एव स्पष्टं भविष्यति इति अपेक्षा अस्ति।