
नव देहली। अद्यतः संसदस्य शिशिरसत्रं प्रारब्धम् अस्ति। पीएम मोदी ने राज्यसभा अध्यक्ष जगदीप धनखर को बधाई दी। पीएम मोदी उक्तवान्, अहम् अस्य सदनस्य अपि च राष्ट्रस्य कृते सभापतिं अभिनन्दयामि। संघर्षाणां मध्ये जीवने अग्रे गत्वा भवन्तः एतत् स्थानं प्राप्तवन्तः।
अद्यतः संसदस्य शिशिरसत्रं प्रारब्धम् अस्ति। पीएम मोदी ने राज्यसभा अध्यक्ष जगदीप धनखर को बधाई दी। पीएम मोदी उक्तवान्, अहम् अस्य सदनस्य अपि च राष्ट्रस्य कृते सभापतिं अभिनन्दयामि। संघर्षाणां मध्ये जीवने अग्रे गत्वा भवन्तः एतत् स्थानं प्राप्तवन्तः। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अस्माकं उपराष्ट्रपतिः कृषकस्य पुत्रः अस्ति, सः सैनिकविद्यालये अध्ययनं कृतवान्। एवं सः जवानैः कृषकैः सह निकटतया सम्बद्धः अस्ति। वयं भवद्भ्यः वदामः यत् संसदस्य शिशिरसत्रं ७ दिसम्बर् तः आरभ्य २९ दिसम्बर् पर्यन्तं भविष्यति। अस्मिन् काले द्वयोः सदनयोः कुलम् १७ अधिवेशनं भविष्यति । कार्यस्य दृष्ट्या एतत् सत्रं केवलं १७ दिवसानां कृते अस्ति।