
सर्वदा किमपि भिन्नं कर्तुम् इच्छन् भवतः भिन्नं तादात्म्यं ददाति। लोकेशमङ्गलः पीतलात् संविधानस्य प्रतिलिपिं सज्जीकृत्य महत् नाम अर्जितवान् अस्ति। चर्चां कृत्वा सः एकं अद्वितीयं कार्यं कर्तुं निश्चितवान् ।
स्वच्छतमं नगरं इन्दौरनगरं सर्वदा नवीनतायाः कृते प्रसिद्धम् अस्ति । पुनः इन्दौर नगरस्य निवासिनः नवीनं कृत्वा अद्वितीयसंविधानस्य प्रतिलिपिं सज्जीकृतवन्तः। २९ वर्षीयः अधिवक्ता लोकेशः ५४ पृष्ठीयस्य संविधानस्य प्रतिलिपिं पीतलेन प्रायः ३२ किलोग्रामभारं सज्जीकृतवान् अस्ति। पीतलेन संविधानस्य प्रतिलिपिं सज्जीकृतवान् लोकेशमङ्गलः कथयति यत् सर्वदा किमपि भिन्नं कर्तुं इच्छा भवन्तं भिन्नं परिचयं ददाति। सः अवदत् यत् संविधानस्य मूलभूतभावना चित्राणां माध्यमेन दर्शिता अस्ति। पीतलपृष्ठानां संविधानस्य प्रतिलिपिं सज्जीकर्तुं पूर्वं २५ सांसदानां, ४५ विधायकानां, २० संग्राहकानाम्, १७ संवैधानिकविशेषज्ञानाम् रायः गृहीतः। लोकेशः अवदत् यत् संविधानस्य प्रतिलिप्याः प्रथमं अन्तिमं च पृष्ठं लेजरेन मुद्रितम् अस्ति, शेषं अन्यस्थानेषु द्विपक्षीयं मुद्रितम् अस्ति।
संविधानस्य प्रतिलिप्यां कुलम् १०६ मुद्रणानि, ३२ किलोग्रामभारयुक्तानि ५४ पृष्ठानि च निर्मातुं प्रायः सार्धत्रिमासाः यावत् समयः अभवत् । रोचकं तत् अस्ति यत् चित्राणां माध्यमेन मुद्रणं केवलं १४ घण्टेषु एव निर्मितम् । प्रत्येकं व्यक्तिः संविधानस्य अनुच्छेदं न अवगच्छति किन्तु चित्रं निश्चितरूपेण अवगच्छति। एतत् एव मुख्यकारणं यत् केवलं चित्रैः सह दर्शितम् अस्ति । पीतलेन निर्मितस्य कारणं व्याख्याय सः अवदत् यत् संवैधानिकविशेषज्ञाः धर्मगुरुभिः च पीतलकं शुद्धं घोषितम्। अत एव स्थायीदस्तावेजानां अमरगाथानां च कृते केवलं पीतलस्य चयनं कृतम् अस्ति । इदानीं शुद्धतमधर्मे अपि विचार्यते। सम्प्रति द्वयोः प्रतियोः निर्माणस्य व्ययः प्रायः ४९ सहस्ररूप्यकाणि अभवत् ।
प्रतिलिपिं निर्मातुं प्रत्येकं व्यक्तितः १० – १० रुप्यकाणि गृहीताः सन्ति। कुलम् ४ सहस्रं नवशतं जनाः धनं निक्षेप्य योगदानं कृतवन्तः अग्रे प्रगतिः कर्तुं सहकार्यस्य धनात् अपि गृहीतं भविष्यति। लोकेशः कथयति यत् कर्णाटकस्य राज्यपालस्य थावार्चन्दगहलोतस्य प्रेरणायाम् संविधानं निर्मितम् अस्ति। अत एव तस्मै प्रतिलिपिः अपि प्रस्तुता । संविधाने जलेबी इत्यस्य उल्लेखः अपि अस्ति, सः अवदत् यत् अस्माकं राष्ट्रियव्यञ्जनं जलेबी इति बहवः जनाः न जानन्ति। अधुना आगामिसमये ते १८५ देशानाम् संविधानं एकस्मिन् पुस्तके उत्कीर्णं कर्तुं प्रयतन्ते। अपेक्षा अस्ति यत् आगामिषु ६ तः ७ मासेषु एतत् सज्जीकृतं भविष्यति येन भारतं विश्वमञ्चे भिन्नं चिह्नं त्यक्तुम् अर्हति।