
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य गृहराज्ये गुजरातनगरे भाजपायाः भूस्खलनविजयः अभवत्, येन २०२४ तमे वर्षे राष्ट्रियनिर्वाचनात् पूर्वं काङ्ग्रेसस्य सशक्तप्रदर्शनस्य अभिलेखः भङ्गः कृतः। गुजरातराज्यं महता अन्तरेन हारयित्वा हिमाचलप्रदेशे काङ्ग्रेसपक्षः विजयी अभवत् ।
गुजरातनगरे भाजपा १५६ आसनानि प्राप्तवती अस्ति, यत् गुजरातराज्ये अद्यावधि अभिलेखविजयः अस्ति। यत्र काङ्ग्रेसः केवलं १७ आसनानि एव प्राप्तुं शक्नोति स्म । आप इत्यस्य ५ आसनानां कृते समाधानं कर्तव्यम् आसीत् ।
२०१७ तमे वर्षे सशक्तं प्रदर्शनं कृतवती काङ्ग्रेसपक्षः २० तः न्यूनः अभवत्, यत् गुजरातदेशे अद्यपर्यन्तं सर्वाधिकं दुर्गतिः अभवत् । निराशाजनकेन अभियानेन निर्वाचनात् बहुपूर्वं काङ्ग्रेसपक्षः पराजयं “स्वीकृतवती” आसीत् ।
अरविन्द केजरीवालस्य आम आदमी पार्टी (आप) गुजरात (पञ्च) हिमाचल प्रदेशे (शून्य) च निराशाजनकप्रदर्शनानां अनन्तरं आशायाः किरणं आनन्दयति गुजरातराज्ये तस्य मतभागस्य वर्धनेन “राष्ट्रीयदलस्य” दर्जा प्राप्ता।
ऊर्जावानं, सर्वव्यापीं च अभियानं कृत्वा अपि आप “मोदीदुर्गे” कूपं कर्तुं असफलः अभवत् । तया यत् कृतं तत् काङ्ग्रेस मतं सिफन् इत्येतत्, प्रभावीरूपेण भाजपायाः अपि बृहत्तरं कुलम् अङ्कयितुं साहाय्यं कृतवान् ।
१९९५ तमे वर्षात् गुजरातनगरे भाजपा न पराजितः। उल्लेखनीयं यत् २७ वर्षेषु शासनविरोधी दलस्य सामना न अभवत्