
मैनपुरी लोकसभासीटस्य उपनिर्वाचने राजनीतिस्य बृहत्तमः परिवारः सम्पूर्णसर्वकारस्य उपरि छायाम् अयच्छत्। एकतः यत्र मुख्यमन्त्रीतः सम्पूर्णं मन्त्रिमण्डलं भाजपाप्रत्याशीयाः पक्षे मैनपुरीनगरम् आगतं तत्र अपरतः सपा परिवारेण सह राज्यस्य सर्वेभ्यः नेतारणाम् अस्थापयत्। यदा गुरुवासरे मतगणनायाः अनन्तरं अस्य राजनैतिकसङ्घर्षस्य परिणामः अग्रे आगतः तदा तदा राजनीतिस्य बृहत्तमः परिवारः सर्वकारस्य छायाम् अकरोत्। लाखों प्रयासों के बाद भी भाजपा प्रत्याशी रघुराज सिंह शाक्य पराजित हो गये। सपा प्रत्याशी डिम्पल यादव ऐतिहासिकविजयं पञ्जीकृत्य नूतनं इतिहासं रचितवान्।
१९९६ तमे वर्षात् सपा-पक्षेण आयोजिते मैनपुरी लोकसभासीटे मुलायमसिंहयादवस्य विना प्रथमः निर्वाचनः आसीत् । एतादृशे सति भाजपा अस्मिन् समये सपा-दुर्गे कमलं पोषयितुम् इच्छति स्म । अस्य कारणात् भाजपा सपातः सांसदः विधायकः च रघुराजसिंहं शाक्यम् अस्थापयत् । एतेन सह सम्पूर्णं उत्तरप्रदेशस्य सर्वकारमपि निर्वाचनक्षेत्रं प्रविष्टवान् । मुख्यमन्त्री योगी आदित्यनाथः स्वयम् जनसभाद्वयं सम्बोधितवान्, तत्र उपमुख्यमन्त्री ब्रजेशपाठकः, केशवप्रसादमौर्यः च द्वौ त्रिदिनं यावत् स्थित्वा जनसम्पर्कं, सभाञ्च सम्बोधितवन्तौ।
अपरपक्षे सपा अध्यक्ष अखिलेश यादव, पूर्वमन्त्री शिवपालसिंह यादव, पूर्व सांसद धर्मेन्द्र यादव, तेजप्रताप यादव एवं सम्पूर्ण सैफाइ कुल सहित पक्ष पक्ष अभियान। सपा विधायकाः राज्यकार्यकर्तारः अपि मैनपुरी लोकसभा क्षेत्रे प्रायः एकमासपर्यन्तं स्थितवन्तः । गुरुवासरे यदा परिणामः आगतः तदा भाजपा पराजितः अभवत्। उत्तरप्रदेशसर्वकारेण सह केन्द्रीयमन्त्रिणः सांसदाः च भाजपाद्वारा नौकायानं कर्तुं न शक्तवन्तः अन्ततः सम्पूर्णे सर्वकारे सैफाइ-परिवारस्य प्रबलता अभवत्, सपा-पक्षः विजयी अभवत् ।
भाजपा उपनिर्वाचनानां प्रचारार्थं एतावता प्रबलतया व्यस्ता आसीत् यत् मुलायमस्य दुर्गः करहल इत्यत्र अपि मुख्यमन्त्री योगी आदित्यनाथः जनसभां कर्तुं न त्यक्तवान्। करहलः तदेव आसनं यत्र सपाप्रमुखः उत्तरप्रदेशविधानसभायां विपक्षस्य नेता अखिलेशयादवः सम्प्रति विधायकः अस्ति। अत्र नवम्बर् २८ दिनाङ्के सीएम योगी भाजपा प्रत्याशी समर्थने जनसभां कृतवान् । परन्तु इतः मण्डलस्य चतुर्षु सभासु भाजपायाः बृहत्तमा पराजयः प्राप्तः।