
भारतीय अन्तरिक्ष अनुसन्धान सङ्गठनम्(इसरो) तथा एकीकृत रक्षा कर्मचारिणः संयुक्तरूपेण हाइपरसोनिक वाहन परीक्षणं कृतवन्तः । परीक्षणेषु सर्वाणि आवश्यकानि मापदण्डानि प्राप्तानि, हाइपरसोनिकवाहनक्षमता च प्रदर्शिता।हाइपरसोनिकवाहनपरीक्षा भारतीयअन्तरिक्षसंशोधनसङ्गठनेन (इसरो) एकीकृतरक्षाकर्मचारिणः च संयुक्तरूपेण कृता। परीक्षणेषु सर्वाणि आवश्यकानि मापदण्डानि प्राप्तानि, उच्चक्षमता च प्रदर्शिता । एतस्य परीक्षणस्य अनन्तरं भारतस्य रक्षाक्षेत्रं अधिकं सुदृढं भविष्यति, विशेषतः पाकिस्तानस्य चीनस्य च युक्तीनां विफलीकरणाय महत्त्वपूर्णं शस्त्रं सिद्धं भविष्यति। अस्य यानस्य विशेषः अस्ति यत् शब्दवेगात् पञ्चगुणाधिकवेगेन उड्डीयते ।
शत्रून् शीघ्रं आक्रमणं करिष्यति अतिपरसोनिकवाहनानि अन्तरिक्षं प्रति द्रुतगत्या प्रवेशं, दीर्घदूरेषु द्रुतसैन्यप्रतिक्रिया, वाणिज्यिकविमानयात्रायाः द्रुततरसाधनं च सक्षमं कुर्वन्ति । अतिध्वनिवाहनं विमानं, क्षेपणास्त्रं वा अन्तरिक्षयानं वा भवितुम् अर्हति।हाइपरसोनिकप्रौद्योगिकी नवीनतमं अत्याधुनिकं प्रौद्योगिकी इति मन्यते। चीन, भारत, रूस, अमेरिका इत्यादयः बहवः देशाः अतिध्वनिशस्त्राणां अग्रे विकासे प्रवृत्ताः सन्ति ।
भारतं विगतकेभ्यः वर्षेभ्यः अतिध्वनिप्रौद्योगिक्याः कार्यं कुर्वन् अस्तिभारतं विगतकेभ्यः वर्षेभ्यः अतिध्वनिप्रौद्योगिक्याः कार्यं कुर्वन् अस्ति । अमेरिकीकाङ्ग्रेस-पक्षे प्रस्तुतस्य प्रतिवेदनस्य अनुसारं भारतं रूस देशेन सह हाइपरसोनिक क्षेपणास्त्र निर्माणे प्रवृत्तम् अस्ति । अस्मिन् वर्षे रूसदेशः युक्रेनयुद्धे स्वस्य किन्झाल् हाइपरसोनिक क्षेपणास्त्रस्य उपयोगं कृतवान् इति कथ्यते । भारतं स्वस्य हाइपरसोनिक प्रौद्योगिकी प्रदर्शक वाहन कार्यक्रमस्य भागरूपेण स्वदेशीयं, द्वय सक्षमं हाइपरसोनिक क्रूज क्षेपणास्त्रं अपि विकसितं कुर्वन् अस्ति । एषा क्षेपणास्त्रं पारम्परिकशस्त्राणि अपि च परमाणुशस्त्राणि प्रहारयितुं समर्था भविष्यति ।