
गुजरातविधानसभानिर्वाचनस्य परिणामाः गुरुवासरे आगताः, भारतीयजनतापक्षः सप्तमवारं सत्तां प्राप्तवान्, विजयस्य वा पराजयस्य वा भविष्यवाणीं कृत्वा निर्गमननिर्वाचनं सम्यक् सिद्धं कृतवान्। परिणामाः ‘आश्चर्यजनकाः’ न आसन् स्यात्, परन्तु तदपि किमपि आसीत् यत् प्रत्येकं श्रोतारं आश्चर्यचकितं कृतवान्, यतः एतेषां अभिलेखानां निर्माणस्य विषये कस्यचित् कल्पना नासीत् । आवाम्, अधुना गुजरातविधानसभानिर्वाचनपरिणामे २०२२ किं अद्वितीयं, अपूर्वं, ऐतिहासिकं च आसीत् इति वदामः।
गुजरातदेशे पूर्वं कदापि कस्यापि दलस्य एतावत्कालं यावत् शासनस्य अवसरः न प्राप्तः आसीत् । विगत २७ वर्षेभ्यः गुजरातराज्ये निरन्तरं शासनं कुर्वती भाजपा क्रमशः सप्तमवारं निर्वाचने विजयं प्राप्तवती, अस्य कार्यकालस्य अन्ते तेषां शासनं ३२ वर्षाणि स्यात्, यत् स्वयमेव नूतनः अभिलेखः स्यात् .
२०२२ तमे वर्षे विधानसभानिर्वाचने कुलम् १८२ सीटानां मध्ये भाजपा १५६ आसनानि प्राप्तवान् । गुजरातस्य इतिहासे कदापि कस्यापि दलस्य एतादृशं गूञ्जमानं बहुमतं प्राप्तुं न शक्यते स्म । पूर्वं १९८५ तमे वर्षे विधानसभानिर्वाचने माधवसिन्हसोलङ्की इत्यस्य नेतृत्वे काङ्ग्रेसपक्षः १४९ आसनानि प्राप्तवान् आसीत् ।
१९९५ तमे वर्षात् सत्तायां स्थिता भाजपा २००२ तमे वर्षे तत्कालीनस्य मुख्यमन्त्री नरेन्द्रमोदी (अधुना देशस्य प्रधानमन्त्री) इत्यस्य नेतृत्वे १२७ आसनानि प्राप्तवान्
अपरपक्षे २०२२ तमे वर्षे विधानसभानिर्वाचने काङ्ग्रेस-पक्षस्य केवलं १७ आसनानि एव प्राप्तानि, यत् तस्य न्यूनतमं आकङ्कणम् अस्ति ।
दिल्ली पञ्जाब देशयोः सत्ताधारी आम आदमी-पक्षः अपि ५ आसनानि प्राप्तवान्, तथा च प्रायः १३ प्रतिशतं मतभागं प्राप्तवान्, येन इदानीं तेभ्यः राष्ट्रियदलस्य स्थितिः भवितुम् अर्हति
गुजरातदेशे पूर्वं कदापि कस्यापि दलस्य एतावत्कालं यावत् शासनस्य अवसरः न प्राप्तः आसीत् । विगत २७ वर्षेभ्यः गुजरातराज्ये निरन्तरं शासनं कुर्वती भाजपा क्रमशः सप्तमवारं निर्वाचने विजयं प्राप्तवती, अस्य कार्यकालस्य अन्ते तेषां शासनं ३२ वर्षाणि स्यात्, यत् स्वयमेव नूतनः अभिलेखः स्यात् .
२०२२ तमे वर्षे विधानसभानिर्वाचने कुलम् १८२ सीटानां मध्ये भाजपा १५६ आसनानि प्राप्तवान् । गुजरातस्य इतिहासे कदापि कस्यापि दलस्य एतादृशं गूञ्जमानं बहुमतं प्राप्तुं न शक्यते स्म । पूर्वं १९८५ तमे वर्षे विधानसभानिर्वाचने माधवसिन्हसोलङ्की इत्यस्य नेतृत्वे काङ्ग्रेसपक्षः १४९ आसनानि प्राप्तवान् आसीत् ।
१९९५ तमे वर्षात् सत्तायां स्थिता भाजपा २००२ तमे वर्षे तत्कालीनस्य मुख्यमन्त्री नरेन्द्रमोदी (अधुना देशस्य प्रधानमन्त्री) इत्यस्य नेतृत्वे १२७ आसनानि प्राप्तवान् ।
अपरपक्षे २०२२ तमे वर्षे विधानसभानिर्वाचने काङ्ग्रेस-पक्षस्य केवलं १७ आसनानि एव प्राप्तानि, यत् तस्य न्यूनतमं आकङ्कणम् अस्ति ।
दिल्ली पञ्जाब देशयोः सत्ताधारी आम आदमी पक्षः अपि ५ आसनानि प्राप्तवान्, तथा च प्रायः १३ प्रतिशतं मतभागं प्राप्तवान्, येन इदानीं तेभ्यः राष्ट्रियदलस्य स्थितिः भवितुम् अर्हति