
इङ्ग्लैण्ड् क्रिकेट् दलः शुक्रवासरात् मुलतान् नगरे द्वितीय टेस्ट् क्रीडायां पाकिस्तान सङ्घस्य सामना कर्तुं सर्वं सज्जः अस्ति । गुरुवासरे प्रातःकाले क्रीडायाः पूर्वं दलस्य होटेलस्य एककिलोमीटर् अन्तः बन्दुकस्य गोलिकाः श्रूयन्ते स्म। एकस्मिन् प्रतिवेदने उक्तं यत् एषा घटना स्थानीयदलानां मध्ये गोलीकाण्डेन सह सम्बद्धा अस्ति तथा च चत्वारः जनाः गृहीताः, कोऽपि घातितः नास्ति इति। अन्येषु प्रतिवेदनेषु उक्तं यत् यदा कदापि विदेशीयाः दलाः पाकिस्तानस्य भ्रमणं कुर्वन्ति तदा तदा नियमः अभवत् यत् सुरक्षायाः महती उपस्थितिः आसीत् । पाकिस्तान क्रिकेट् मण्डलं आशास्ति यत् अन्तर्राष्ट्रीय क्रिकेट् क्रीडा केवलं कतिपयवर्षेभ्यः पूर्वं देशे प्रत्यागतवती अस्ति तथा च देशस्य अन्तः घरेलु द्विपक्षीय श्रृङ्खलायाः आतिथ्यं कर्तुं तेषां योजनां खतरान् जनयिष्यति इति पाकिस्तान क्रिकेट् मण्डलम् आशास्ति
पाकिस्ताने आगामिवर्षे एशियाकप-क्रीडायां भारतस्य सहभागितायाः विषये प्रश्नाः उत्थापिताः ततः परं पीसीबी-संस्थायाः प्रचलति विरोधस्य पृष्ठभूमिः एषा घटना अभवत्। पाकिस्तानदेशः २०२५ तमस्य वर्षस्य आईसीसी चैम्पियन्स् ट्रॉफी क्रीडायाः आतिथ्य अधिकारं अपि प्राप्तवान् अस्ति यथावत् श्रृङ्खलायाः विषयः अस्ति तावत् रावलपिण्डी नगरे उद्घाटन टेस्ट् क्रीडायां इङ्ग्लैण्ड् देशः प्रसिद्धं विजयं प्राप्तवान्, यत्र रोमाञ्चकारी घोषणायाः अनन्तरं नम्र पिच मध्ये पाकिस्तानं ७४ रनेन पराजितवान् कप्तानः बेन् स्टोक्सः साधितः एतेन पराजयेन आगामिवर्षस्य विश्वपरीक्षाप्रतियोगितायाः अन्तिमपर्यन्तं गन्तुं पाकिस्तानस्य आशाः क्षीणाः अभवन्